पान:आयुर्वेदांतील मूलतत्त्वें अथवा त्रिदोष.pdf/१४९

या पानाचे मुद्रितशोधन झालेले आहे
१३६
आयुर्वेदातील मूलतत्वें.



गत्यपक्षेपणोत्क्षेप निमेषोन्मेषणादिकाः ॥
प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम् ॥ ( १२ )
समानोग्निसमीपस्थः कोष्ठे चरति सर्वतः ॥
अन्नं गृण्हाति पचति विवेचयति मुंचतेि ॥ १ ॥( १३ )
अपानोऽपानगः श्रोणिवस्तिमेढ्रोरुगोचर: ॥
शुक्रार्तवशकृन्मूत्रगर्भनिष्क्रमणक्रियः ॥ १ ॥( १४ )
पित्तं पंचात्मकं तत्र पक्वामाशयमध्यगम् ॥
त्यक्तद्रवत्वं पाकादिकर्मणाऽनलशब्दितम् ॥ १ ॥ ( १५ )
पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा ॥
तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम् ॥ १ ॥( १६ )
करोति बलदानेन पाचकं नाम तत्स्मृतम् ॥
आमाशयाश्रयं पित्तं रंजकं रसरंजनात् ॥ १ ॥ ( १७ )
बुद्धिमेधाभिमानाद्यैरभिप्रेतार्थसाधनात् ॥
साधकं हृद्गतं पित्तं रूशलोचनतः स्मृतम् ॥ १ ॥( १८ )
दृक्स्थम लोचकं त्वक्रस्थं भ्राजकं भ्राजन त्त्वचः ॥
श्लेष्मा तु पंचधोरस्थः स त्रिकस्य स्ववीर्यतः ॥ १ ॥ ( १९ )
हृदयस्यान्नवीर्याच्च तत्स्थएऽवांबुकर्मणा ॥ १ ॥
कफधास्नां च शेषाणां यत्करोत्यवलंबनम् ॥ १ ॥( २० )
अतोऽवलंबकः श्लेष्मा यत्स्वामाशयसंस्थितः
क्लेदक सोऽन्नसंघातक्लेदन द्रसबोधनात् ॥ १ ॥(२१)
बोधको रसनास्थायी शिर संस्थोऽक्षतर्पणात् ॥
तर्पकः संधिसंश्लेषात् श्लेषकः संधिषु स्थितः ॥ १ ॥ (२२)

( अ हृ सू स्था. अ. १२ श्लोक ४-१०॥ )

(१०) तिक्तोषणकषाय।ल्परूक्षप्रतिभोजनैः ॥
धारणोदीरणनिशाजागरात्युच्चभाषणैः ॥ १ ॥( २३ )
क्रियातियोनीशोक चिंताव्यायाममैथुनैः ॥
ग्रीष्माहोरात्रिभुक्तांते प्रकुप्यति समीरणः ॥ १ ॥( २४ )
पित्तं कट्वम्लतीक्ष्णोष्णपटुक्रोधविदादिभिः ॥
शरन्मध्यान्हरात्र्यर्धविदाहसमयेषु च ॥ १ ॥(२५)
स्वाद्वम्ललवणस्निग्धमुर्वीभिष्यंदिशीतलैः ॥
आस्यास्वप्नसुखाजीर्णदिवास्वप्नातिवृंदणैः ॥ १ ॥( २६ )
प्रच्छर्दनाद्ययोगेन भुक्तमात्रवसंतयोः ॥
पूर्वाण्हे पूर्वरात्रे च श्लेष्मा द्वंद्वं तु संकरात् ॥ १ ॥(२७)
(११) मिश्रीभावात्स्ताभरतानां संनिपातस्तथा पुनः ॥

( अ. हृ. वि. अ. १ श्लोक १४-१९ )

ऊष्मणोऽल्पवलत्वेन धातुमाद्यमपाचितम् ॥
दुष्टमानाशयगतं रसमामं प्रचक्षते ॥ १ ॥ (अ.हृ .)