पान:आयुर्वेदांतील मूलतत्त्वें अथवा त्रिदोष.pdf/१५०

या पानाचे मुद्रितशोधन झालेले आहे
१३७
ग्रंथोक्त वाक्यें.



(१२) चयप्रकोपप्रशमा वायोग्रिंप्मादिषु त्रिषु ॥ ( २८ )
वर्षादिषु तु पित्तस्य श्लेप्मणः शिशिरादिषु ॥ १ ॥

( अ. ह. सू. अ. १२ लोक २४-२५ )

(१३) वयोहोरात्रिभुक्तानां तेऽतमध्यादिगाः ऋणत् ॥

( अ.हृ.सू. अ. १ श्लोक )

(१४) रसाः स्वाद्वम्ललवणतिक्तोषणकपायकाः ॥
तत्राद्या मारुतं घ्नंति त्रयस्तिक्त दयः कफम् ॥
कषायतिक्तमधुरः पित्तमन्ये तु कुर्वते ॥ १ ॥

(अ. ह. सू. अ. १ श्लोक )

(१५) उष्णेन युक्ता रूक्षाद्या वायोः कुर्वंति संचयं ॥ (२१)
शीतेन कोपमुष्णेन शमं स्निग्धादयो गुणाः ॥
शीतेन युक्तास्तीक्ष्णाद्याश्चयं पितस्य कुर्वते ॥( ३२ )
उष्णेन कोपं मंदाद्याः शमं शीतोपसंहिताः ॥
शीतेन युक्तास्निग्धाद्याः कुर्वते श्लेष्मणश्चयम् ॥
उष्णेन कोपं तेनैव गुणा रूक्षादयः शमम् ॥ ( ३३ )

(अ. हु. सू. अ. १२ श्लोक )

( १६ )वृद्धस्तु कुरुतेऽनिलः ॥
काश्र्यकाण्ण्योष्णकामित्वं कंपानाहशकृदृग्रहान् ॥ ( ३४ )
बलनिर्देद्रियभ्रंशप्रलापभ्रमदीनताः ॥
पीतविण्मूत्रनेत्रत्वक्क्षुतृदृदाहालपनिद्रताः ॥ (३५)
पित्तं लेप्माग्निसदनप्रसे कालस्यगैौरवं ॥
श्वैत्यशैत्यश्लथांगत्वं श्वासकासातिनिद्रताः ॥ ( ३६ )

(अ हृ.सू. अ. ११ श्लो ५।७.)

(१७) लिंगं क्षीणेऽनिलैगस्य सादोल्पं भाषितेहितं ॥
संज्ञामोहस्तथा श्लेष्मवृध्युक्तामयसंभव ॥ ( ३७ )
पित्ते मंदोऽनलः शीतं प्रभाहानिः कफे भ्रमः ॥
श्लेष्माशय नां शून्यत्वं हृदद्रवश्लथसंधिताः ॥ ( ३८ )

( अ. ह सू. अ. ११ श्लो. १५ ॥ ).

(१८) संस्रव्यासव्यधस्वापसादरुक्तोदभेदनं ॥
संगभंगसंकोचवर्तहर्षणतर्पणम् ॥ ( ३९ )
कंपपारुप्यसौषिर्यशोषस्पंदनवेष्टनम् ॥
स्तंभः कपायरसता वर्णःश्यायोऽरुणोपि वा ॥ ( ४0 )
कर्माणि वायोः ॥
पित्तस्य दाहरागोष्मपाकिताः ॥
स्वेदः क्लेदः स्रुतिः कोपः सदनं मूच्छेनं मदः ॥ ( ४१ )