पान:आयुर्वेदांतील मूलतत्त्वें अथवा त्रिदोष.pdf/१५२

या पानाचे मुद्रितशोधन झालेले आहे
१३९
ग्रंथोक्त वाक्ये.



जांगलं वातभूयिष्ठमनूपं तु कफोल्वणं ॥
साधारणं सममलं त्रिधा भूदेशमादिशेत् ॥ (५८)

(अ० हु० सू० अ० १ लो० २३. )

 (२२) प्रायोतएव पवनाध्युषिता मनुष्याः ।
  दोषात्मकाः स्फुटितधूसरकेशगात्राः ॥
  शीतद्विषश्चलधृतिस्मृतिबुद्धिचेष्टा

 सौहार्ददृष्टिगतयोऽतिबहुप्रलापाः (५९ )
  अल्पपित्तबलजीवितनिद्राः ।
  सन्नसक्तचल जर्जरवाचः ॥
  नास्तिका बहुभुजः सविलासा--
  गीतहास मृगयाकलिलोला: ५( ६० )

मधुराम्लपटूष्णसात्म्यकांक्षाः ।
कृशदीर्घाकृतयः सशब्दयाताः ॥
न दृढा न जितेंद्रिया न चार्या ।
न च कांतादयिता बहुप्रजा वा ॥ (६१)
नेत्राणि चैषां खरधूसराणि ।
वृत्तान्यवारुणि मृतोपमानि ॥
उन्मीलितानीव भवंति सुप्ते ।
शैलद्रूमांस्ते गगनं च यांति ॥ (६२)


 अधन्या मत्सराध्मातास्तेनाः प्रोद्वद्धपिंडिकाः ॥
 श्वशृगालोष्टगृध्राखुकाकानूकाश्च वातिकाः ॥ ( ६३ )

पित्तंवन्हिर्वन्हिजं वायदस्मात् ।
पित्तोद्रिक्तस्तीक्ष्णतृष्णाबुभुक्षः ॥
गौरोष्णांगस्ताम्रहस्तांघ्रिवक्त्रः ।
शूरो मानी पिंगकेशोऽल्परोमा
दयितमाल्यविलेपनमंडनः ।
सुचरितः शुचिराश्रितवत्सलः ॥
विभवसाहसबलान्वितो ।
भवति भीषु गतिद्विषर्तामपि ॥ ( ६५ )
मेधावी प्रशिथिलसंधिवंधमांसो ।
नारीणामनभिमतोऽल्पशुक्रकामः ॥
आवासः पलिततरंगनीलिकानां ।
भुक्तेऽन्नंमधुरकप्पायतिक्तशीतं ॥
धर्मद्वेषी स्वेदनः पूतिगंधिः ।
भूर्युच्चारः क्रोधपानाशनेप्र्य: ॥ ( ६६ )

)