पान:आयुर्वेदांतील मूलतत्त्वें अथवा त्रिदोष.pdf/१५३

या पानाचे मुद्रितशोधन झालेले आहे
१४०
आयुर्वेदांतील मुलतत्वें



सुप्तःपश्येत्कर्णिकारान् पलाशान् ।
दिग्दाहोल्काविद्युदर्कानिलांश्च ॥( ६७ )
तनूनिपिंगानि चलानि चैषां ।
तन्वल्पपक्ष्माणि हिमप्रियाणि ।।
क्रोधेन मद्येन रवेश्च भासा ।
रागं व्रजंत्याशु विलोचनानि ॥(६८)
मध्यायुपो मध्यबलाः पंडिताः क्लेशभीरवः ॥
व्याघ्रर्क्षकपिमार्जारयज्ञानूकाश्च पैत्तिकाः ॥( ६९ )
श्लेष्मा सोमः श्लेष्मलस्तेनसौम्यो ।
गूढस्निग्धश्लिष्टंसंध्यस्थिमांसः ॥
क्षुत्तृदुःखक्लेश्धमैरतृप्तो ॥
बुद्ध्यायुक्तः सात्विकः सत्यसंधः ॥( ७० )
प्रियंगुदुर्वाशरकाSशस्त्र-
गोरोचनापद्मसुवर्णवर्णः ॥
प्रलंबबाहुः प्रृथुपीनवक्षा-
महाललटो घननीलकेशः ॥( ७१ )
मृद्वंगः समसुविभक्त चारुवर्ध्मा ।
वव्होजोरतिरसपुत्रशुक्रभृत्यः ।
धर्मात्मा वदति न निष्ठुरं च जातु
प्रच्छन्नं वहति दृढं चिरं च वैरम् ॥( ७२ )
समदद्विरदैद्रतुल्ययातो ।
जलदांभोधिमृदंगतुल्यघोषः ।
स्मृतिमानभियोगवान् विनीतो ।
न च बाल्येप्यति रोदनो न लोलः ॥( ७३ )
तिक्तं कषायं कटुकोष्णरूक्ष-
मल्पं स भुंक्त बलवांस्तथापि ॥
रक्तांतसुस्निग्धविशालदीर्घ ।
सुव्यक्त शुक्लासितपक्ष्मलाक्षः ॥(७४)
अल्पव्याहारक्रोधपानाशनेपर्य ।
प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः ॥
श्राद्धो गंभीरः स्थूललक्ष्यः क्षमावानू ।
आयोनिद्रालुदीर्घसूत्रः कृतज्ञः ॥(७५)
ऋजुर्विपश्चित् सुभगः सलज्जो ।
भक्तो गुरूणां स्थिरसौहृदश्च ॥
स्वप्ने सपद्यान्सविहंगमालां-'