या पानाचे मुद्रितशोधन झालेले नाही

________________

केरळकोकिळ, पुस्तक १५ वें. सा० न० वि० वि०. प्लवचै० शु० १ गुरुः । चित्रबन्धश्लोकः । अस्य शि१२ व १३ या व ते ११ त्रै २० तु २१ आ१४ तो शि व १० दोऽ१९ स्तु २८ न २९ व २२ प्ल १५ वः ।। । प्र व्य१८ द २७ वा ३० स्तू २३ वं भ छ २६ ब्दि३१% २५ मा कः शिवस्य च दयातो वः प्रवर्ते शिव आप्लवम् ॥ihani भव्यदोऽत्रै तु वस्तूर्ण मां छदस्तु नवाब्दिकः ॥ १॥ (संप्रति वासः ।) श्रीमठ-कवळे, पोस्ट फोंडा, गोवा. भवदीयः-[ के० को० वाचकः ] करण्डोपनामा नारायणात्मजः सखारामशर्मा। (चन्दगडकरः ।) १ कुशली. २ प्लवसंवत्सरपर्यन्तं. ३ कुशलदायकः. ४ पत्रं. PRINTED and published by Janardan Mahadeo Gurjar at JAVAJI DADAJI'S "NIRNAYA-SAGARA” PRESS, Bombay.