या पानाचे मुद्रितशोधन झालेले नाही

(c९ ji 11 JAN 1yY7 बाण हर्पराजाकडून परत आल्यावर त्यानें त्याचा मोठा सन्मान केला ह्मणून त्याच्या आप्तमित्रांस फारच आनंद झाला आहे. त्या आनंदभरांत आपल्या योग्यतेनुरूप व वयोनुरूप परस्परांचें नमस्कारालिंगनाशीर्वादादि प्रकार चतुर्विधपुमर्थ प्राप्त होण्याकरितां सांगवेदाध्ययन हें अवश्य सांगितले आहे. वेदांचें परिज्ञान होण्यास वेदांगें अवश्य आहेत. 6 षडंगवत्पुराणादीनामपि वेदार्थज्ञानोपयोगो याज्ञवल्क्येन स्मर्यते ' । वेदाङ्गाप्रमाणे पुराणादिकांपासूनहि वेदार्थास उपयोग आहे, असे याज्ञवल्क्यानें झटलें आहे. 66 पुराणन्यायमीमांसा धर्मशास्त्रांगमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश " ॥ इतिहास पुराणाभ्यां वेदं समुपबृंहयेत् ' । 6 यांवरून वदांगें, धर्मशास्त्र व पुराणेतिहास ही सर्व वेदार्थाचें यथार्थ ज्ञान होण्यास आवश्यक आहेत. वर सांगितल्याप्रमाणे शास्त्राभ्यासानें व विचारानें संसाराचें मूल- कारण मिथ्याज्ञान नष्ट होऊन मोक्षप्राप्ति होते. बीज दग्ध झाल्यावर अंकुरोत्पत्ती- चा अभाव अर्थातच होणार हे उघड आहे. १ , , । समुपलब्धभूपालसंमानातिशय परितुष्टास्तस्य ज्ञातयः श्लाघमाना निर्ययुः । क्रमेणच कांश्चिदभिवोदयमानः कैश्चिदभिवाद्यमानः कैश्चिच्छिरसि चुम्ब्यमानः कांश्चिन्मूर्ध्नि समाजिघ्रन्] कैश्विदालिङयमानः, कांश्चिदालिङ्गयन्, अन्यैराशिषानुगृह्य- माणः पराननुगृण्हन्, बहुचंधुमध्यवर्ती परं मुमुदे | संभ्रान्तपरिजनोपनीतं चासनमासी- नेषु गुरुपु भेजे | भजमानश्चार्चादिसत्कारं नितरां ननन्द | प्रीयमाणेन च मनसा सर्वा- स्तान्पर्यपृच्छत् – 'कच्चिदेतावतो दिवसान्मुखिनो यूयम् ? अप्रत्यूहा वा सम्यक्करणपरि- तोषितद्विजचक्रा क्रातवी क्रियते क्रिया ? यथावदविकलमन्त्रभाञ्चि भुञ्जते हवींषि हुत- भुजः ? यथाकालमधीयते वा बटवः । प्रतिदिनमविच्छिन्नो वा वेदाभ्यास: । कच्चित्स एव चिरंतनो यज्ञविद्याकर्मण्यभियोगः तान्येव व्याकरणे परस्परस्पर्धानुबन्धदिवस- दर्शितादराणि व्याख्यानमण्डलानि, सैव वा पुरातनी परित्यक्तान्यकर्तव्या प्रमाण- गोष्टी, स एव वा मन्दीकृतेतरशास्त्ररसो मीमांसायामतिरसः | कश्चित्त एव वाभिनव- सुभाषितसुधावार्षणः काव्यालापाः ' इति । अथ ते तमूचु. –' तात, संतोषजुषां सततसंनिहितविद्याविनोदानां वैतानवन्हि मात्र सहायानां कियन्मात्रं नः कृत्यं सुखितया सकलभुवनभुजि भुजङ्गराजदेहदीर्घे रक्षति क्षितिं क्षितिभुजो भुजे । सर्वथा सुखिन एव वयम्, विशेषेण तु त्वयि विमुक्त कौसीद्ये परमेश्वरपार्श्ववर्तिनि वेत्रासनमधितिष्ठति । सर्वे च यथाशक्ति यथाविभवं यथाकालं च संपद्यन्ते विप्रजनोचिताः क्रियाकलापाः ' इत्येवमादिभिरालापैः स्कन्धावारवार्ताभिश्च शैशवातिक्रान्तक्रीडानुस्मरणैः पूर्वजकथाभिश्व विनोदितमन (स्तैः सहसुचिरमतिष्ठत् । " १२