या पानाचे मुद्रितशोधन झालेले नाही

( २०१ ) मित्र दण्डकारण्यस्य | लावण्यरसप्रसवणमिव दिशाम् । स्फटिकशिला- पट्टरायनमिवाम्बरश्रियाः स्वच्छशिशिरसुरसवारिपूर्ण भगवतः पिताम- हस्यापत्यं हिरण्यवाहनामानं महानदम् । यं जनाः शोण इति कथयन्ति । दृष्ट्वाच तं रामणीयकहतहृदया तस्यैव तीरे वासमरचयत् । उवाच च सावित्रीम् | सखि मधुरमयूरविरुतयः कुसुमपांशुपटल सिकतिलतरुतला: परिमलमत्तमधुपवेणीवीणारणितरमणीया रमयान्ति मांमन्दीकृतमन्दा- किनीद्युतरेस्य महानदस्योपकण्ठभूमयः । पक्षपाति च हृदयमत्रैव स्थातुं मइति । अभिनन्दितवचना च तथेति तथा तस्य पश्चिमे तीरे समवातरत् ।' · बाणभट्टाने आपल्या पूज्य पूर्वजांची नांवें पुढील लेखांत दिली आहेत. बाणाची आई राज्यदेवी ही वाण लहान असतांच वारली. तेव्हां त्याचा बाप चित्रभानु यास बाणाचें संगोपन करावें लागलें हाहि मजकूर यांत आहे. 6 • तेषु चैवमुत्पद्यमानेषु संसरति संसारे, यात्सु युगेषु अवतीर्णे कलौ, वहत्सु वत्सरेषु, व्रजत्सु वासरेषु, अतिक्रामति च काले, प्रसवपरम्पराभिरनवरतमापतति विकाशिनि वात्स्यायनकुले, क्रमेण कुबेरनामा वैनतेय इव गुरुपक्षपाती द्विजो जन्म लेभे । तस्या भवन्नच्युतः ईशानो हरः पाशुपतश्चेति चत्वारो युगारम्भा इव ब्रह्मतेजोजन्य मानप्रजाविस्तारा नारायणबाहुदण्डा इव सच्चऋ- नन्दकास्तनयाः । तत्र पाशुपतस्यैक एवाभवद्भूभार इवाचलंकुलस्थि तिचतुरुदधिगम्भीरोऽर्थपतिरिति नाम्ना समग्रोग्रयजन्मचऋचूडामणि. महात्मा मृनुः । सोऽजनयद्भृगुं हंसं शुचिं कविं महीदत्तं धर्म जात- वेदसं चित्रभानुं लक्षमहिदत्तं विश्वरूपं चेत्येकादश रुद्रानिव सोमा- मृतरसशीकरच्छुरितमुखान्पवित्रान्पुत्रान् । अलभत च चित्रभानुस्तेषां मध्ये राजदेव्यभिधानायां ब्राह्मण्यां वाणमात्मजम् । सवाल एव विधे बलवतो वशादुपसंपन्नया व्ययुज्यत जनन्या । जातस्नेहस्तु नितरां पितैवास्य मामृतामकरोत् । अवर्धत च तेनाधिकतरमेधीयमानधृति- धांनि निजे । ' बाणाचे देशाटन, विद्वत्समागम, राजदरबारी फिरून येणे वगैरे. बाणकवीनें पूर्ववयांत देशाटन केले. विद्वान् गुरुजनांनी विभूषित अशा