या पानाचे मुद्रितशोधन झालेले नाही

( २०२ ) विद्यालयांत जाऊन व गुरुसेवा करून चांगली विद्या संपादन केली. गुणिजनां- च्या सहवासानें चातुर्य संपादन केलें थोर थोर राजांच्या भेटी घेऊन प्रतिष्ठा मिळविली व आपल्या विद्याचारसंपन्न घराण्यास साजेशी उत्तम विद्या संपादन आपल्या आष्टमित्रांत येऊन त्यांसह तो विद्यानंदांत निमन राहिला. मित्रमंडळींतील सुखास त्यानें मोक्षसुखच झटले आहे! तें यथार्थ आहे. 'अथ शनैः शनैरत्युदारव्यवहतिमनोहन्ति बृहन्ति राजकुलानि वीक्षमाणः, निरवद्यविद्या विद्योतितानि च गुरुकुलानि सेवमानः, महार्हा. लापगम्भीरगुणत्रगोष्टीश्वोपतिष्ठमानः, स्वभावगम्भीरघीधनानि विदग्ध मण्डलानि च गाहमानः पुनरपि तामेव वैपश्चितीमात्मवंशोचितां प्रकृतिमभजत् । महतव कालात्तामेव भूयो वात्स्यायनवंशाश्रयामा त्मनो जन्मभुवं ब्राह्मणाधिवासमगमत् । तत्र च चिरदर्शनादभिनवी- भूतस्नेहसद्भावैः ससंस्तवप्रकटित ज्ञातेयै राप्तैरुत्सव दिवस इवानन्दिता- भ्यागमनो बालमित्रमण्डलस्य मध्यगतो मोक्षसुखमिवान्वभवत् ।' हर्षाचा बंधु परमसज्जन व विद्वानांच्या पक्षाचा कृष्ण यानें परिचय नसतांहि वाणास हर्षराजाच्या भेटीस येण्यास आप्ताप्रमाणे मोठ्या अगस्यानें पत्र व निरोप पाठविला, त्यांत त्याची खरोखरीच विद्वज्जनाविषयी फारच कळकळ दिसून येते ! 'अवतलेखा समुत्सारितपरिजनः संदेशं पृष्टवान् । मेखलक- स्त्ववादीत् - 'एवमाह मेधाविनं स्वामी-जानात्येव मान्यः यथैक गोत्रता वा, समानजातिता वा, समं संवर्धनं वा, एकदेशनिवासो वा, दर्शनाभ्यासो वा, परस्परानुरागश्रवणं वा परोक्षोपकारणं वा, समा- नशीलता वा, स्नेहस्य हेतवः । त्वयि तु विना कारणेनादृष्टेऽपि प्रत्या सन्ने बन्धाविय बद्धपक्षपातं किमपि स्नियति मे हृदयम् दूरस्थेऽपीं- दोरिव कुमुदाकरे । भवन्तमन्तरेणान्यथा चान्यथा चायं चक्रवर्ती दुर्जनैग्रहित आसीत् । न च तत्तथा । न सन्त्येव ते येषां सतामपि सतां न विद्यन्ते मित्रौदासीनशत्रवः । शिशुचापलापराचीनचेतोवृत्ति- तया च भवतः केनचिदसहिष्णुना यत्किचिद सदृशमुदीरितम् | इतरो लोकस्तथैव तद्गृण्हाति वक्ति च । सलिलानीच गतागतिकानि लोलानि खलु भवन्त्यविवेकिनां मनांसि | बहुमुखश्रवणनिश्चलीकृत- निश्चयः किं करोतु पृथिवीपतिः | तत्वान्वेषिभिश्चास्माभिदूरस्थितोऽपि