या पानाचे मुद्रितशोधन झालेले नाही

( २०४ ) हंसमयीव गतिषु, परपुष्टमयीवालापेषु, चक्रवाकमयीव पतिप्रेम्णि, यशो- बती नाम महादेवी माणानां प्रणयस्य वित्रभ्भस्य धर्मस्य सुखस्य च भूमिरभूत् ।" यशोवती ही राज्यवर्धनाच्या वेळेस प्रथम गरोदर असतां त्यावेळचे बाणाने केलेले वर्णन:- - " ततः समतिक्रान्ते कस्मिंश्चिकालांशे देव्यां च यशोवत्यां देवो राज्यवर्धनः प्रथममेव संबभूव गर्ने । गर्भस्थितस्यैव च यस्य यशसेव पाण्डुतामादत्त जननी | गुणगौरवक्लान्तेव गावमुद्रोडुं न शशाक | कान्तिविसरामृतरसतृप्तेवाहारं मृति पराङ्मुखीवभूव । शनैः शनैरुपची- यमानगर्भभरालसा चं गुरुभिर्वारितापि वन्दनाय कथमपि सखीभि ईस्तावलम्बेनानीयत | विश्राम्यन्ती सालभंजिकेव समीपगतस्तम्भभि तिप्वलक्ष्यत " | इ० ती हर्षाच्या वेळी गरोदर असतां त्यावेळच्या तशाच स्थितीचें परंतु निराळ्या तऱ्हेचें वर्णन.- वर्षाऋतूच्या अखेरीचेंहि यांत थोडक्यांत वर्णन आहे. " अथान्यस्मिन्नतिक्रान्ते कस्मिंश्चितकाले कन्दलिनि कुड्मलितकद- म्बतरौ तोक्मतृणस्तम्चे स्तम्भिततामरसे विकसितचातकचेतसि मूक- मानसौकसि नभसि देव्या देवक्या इव चक्रपाणिर्यशोवत्या हृदये गर्भे च सममेव संबभूव हर्षः । शनैः शनैश्वास्याः सर्वप्रजापुण्यैरिव परिगृ- होता भूयोऽव्यापाण्डुतामङ्गयष्टिजगाम | गर्भारम्भेण श्यामायमानचारु- चूचुकचूलिको चक्रवर्तिनः पातुं मुद्रिताविव पयोधरकलशी बूभार | स्तन्यार्थमानननिहिता दुग्धनदीव दीर्घस्निग्धधवला माधुर्यमघत्त दृष्टि: । सकलमंगलगणाधिष्ठितगात्रगरिम्नेव गतिरमन्दायत । " यशोवती ही राज्यश्रीस प्रसवली त्या वेळचें वर्णनः-- 6 ह्या पुढील उतान्यांत वाणकवीनें फारच समर्पक उपमा दिल्या आहेत. पूर्णेषु च प्रसवदिवसेषु दीर्घरक्तनालनेवामुत्पलिनीमिव सरसी, हंसमधुरस्वरां शरदमिव प्राट्, कु. सुमसुकुमारावयवां वनराजिमिव मधु- श्रीः, महाकनकावदातां वसुधागमिव द्यौः, प्रभावर्षिणी रत्नजातिमिव वेला, सकलजननयनानन्दकारिणीं चन्द्रलेखामिव प्रतिपत्, सहस्रने- प्रदर्शनयोग्यां जयन्तीमिव शची, सर्वभूभृद्भ्यर्थितां गौरीमिव मेना, मसूतवती दुहितरम् | यया द्वयोः सुतयोरुपरि स्तनयोरिवैकावली- बतया नितरामराजत ।