या पानाचे मुद्रितशोधन झालेले नाही

( २०९ ) नागेन्द्रगतौ । कर्णार्जुनाविव कुण्डलकिरीटधरौ । पूर्वापरदिग्भागाविव सर्वतेजस्विनामुदयास्तमयसंपादनसमर्थो । अमान्ताविवातिमानेनासन: वेलार्गलनिरोधसंकटे कुकुटीरके तेजः पराङ्मुखीं छायामपि जुगुप्स मानौ । स्वात्मप्रतिबिम्बेनापि पादनखलग्नेन लज्जमानौ । शिरोरु- हाणामपि भङ्गेन दुःखमत्रतिष्ठमानौ । चूडामणिसंक्रान्तेनापि द्वितीये- नातपत्रेणापत्रमाणी। भगवति पण्मुखेऽपि स्वामिशब्देनासुखाय मानश्रवणौ | दर्पणदृष्टेनापि प्रतिपुरुषेण दूयमाननयनौ । संध्याञ्जलि घटनेष्वपि शूलायमानोत्तमाङ्गौ | जलधरघृतेनापि धनुषा दोदूयमान- हृदयौ । आलेख्यक्षितिपतिभिरण्यप्रणमद्भिः संतप्यमानचरणौ । परिमितमण्डलसंतुष्टं तेज़ः सवितुरप्यबहुमन्यमानौ । भूभृदपहृतल. क्ष्मीकं सागरमप्युपहसन्तौ । बलवन्तमकृतविग्रहं मारुतमपि निन्दतौ । हिमवतोऽपि चमरीबालव्यजनवीजितेन दह्यमानौ । जलधीनामपि शः विद्यमानौ । चतुःसमुद्राधिपतिमपरं प्रचेतसमप्यसहमानौ । अनपतच्छवानपि विच्छायानवनिपालान्कुर्वाणौ । साधुप्वप्यसे- वितप्रसन्न | मुखेन मधु क्षरन्तौ । दुष्टराजवंश्यानूष्मणा दूरस्थिता- नपि म्लानिमानयन्तौ । अनुदिवसं शस्त्राभ्यासश्यामिकाकलङ्कितम- शेषराजकप्रतापाग्निनिर्वपणमलिनमिव करतलमुद्वहन्तौ । योग्यकालेषु धीरैर्धनुर्ध्वनिभिरपर्णोपभोगाद्विग्व धूभिरिवालपन्तौ । राज्यवर्धन इति हर्ष इति सर्वस्यामेव पृथिव्यामाविभूतशब्दप्रादुर्भावौ । स्वल्पीयसैव कालेन द्वीपान्तरेष्वपि प्रकाशतां जग्मतुः । " राज्यवर्धनाची हूणावर स्वारी. आपला पुत्र राज्यवर्धन हा तारुण्यावस्थेत आलेला पाहून प्रतापवर्धनाने त्यास हूणावर स्वारी करण्यास पाठविले. त्यावेळी हर्षहि आपल्या भावाबरो. बर हिमालयापर्यंत गेला व ते स्थान मृगया करण्यास फारच उत्तम अस ल्याचें पाहून तो तेथें मृगया करण्यास राहिला. . x “अथ कदाचिद्राजा राज्यवर्धनं कवचहरमाहूय हुणान्हन्तुं हरिणानिव हरिहेरिणेश किशोर मपरिमितवलानुयात चिरंतनैरमात्यैरनुरक्तश्च महा सामन्तैः कृत्वा साभिसरमुत्तरापथं महिणोत् । मयान्तं च तं देवो हर्षः कतिचित्मयाणकानि तुरङ्गमैरनुवाज | भविष्टे च कैलासमभाभासिनीं ककुभं भ्रातरि वर्तमानो नवे वयसि