या पानाचे मुद्रितशोधन झालेले नाही

( ११० ) विक्रमरसानुरोधिनि केस रिशरभशाईलवराहबहुलेषु तुषारशैलोपकण्ठे- सूत्कण्ठमानवनदेवताकटाक्षांशुशारितशरीरकान्तिः लोचन: कतिपयान्यहानि बहिरेव व्यलम्वत । कृष्टकार्मुक निर्गतभासुरभल्लवर्षी स्वल्पीयोभिरेव दिवसैर्निःश्वापदा- न्यरण्यानि । " क्रीडन्मृगयां मृग- चकार चाकर्णान्ता- संध्याकालचें पुढील वर्णन फारच स्वाभाविक व मजेदार साधलें आहे. "बाणोऽपि निर्गत्य-धौतारकूटकोमलातपत्विषि निर्वाति वासरे । अस्ताचलकूटकिरीटे | निचुलमञ्जरीभांसि तेजांसि मुञ्चति वियन्मुचि मरीचिम् | अतिरोमन्थमन्थरकुरङ्गकुटुम्बकाध्यास्यमानम्रदिष्ठगोष्टीनपृ- ष्टास्वरण्यस्थलीषु । शोकाकुलको ककामिनी कूजितकरुणासु तरङ्गिणी- तटीषु । वासविटपोपविष्टवाचाटचटक चक्र वाले प्वालवालावर्जित सेकज. लकुटेषु निष्कुटेषु । दिवसवहतप्रत्यागतं प्रस्तुतस्तनं स्तनंधये धयति धेनुवर्ग मृद्रतक्षीरं क्षुधिततर्णकवाते क्रमेण चास्तधराधरधातुधुनीपूरप्ला- वित इव लोहितायमानमहसि मज्जात संध्यासिन्धुपानपावे पातङ्गे मण्डले । कमण्डलुजलशुचिशय चरणेषु चैत्यप्रणतिपरेषु पाराशरिषु । यज्ञपात्रपवित्रपाणौ प्रकीर्णवर्हिष्युत्तेजारी जातवेदसि । हवींषि वषट्कुर्वति यायजूकजने । निद्राविद्राणद्रोणकुलकलिलकुलायेषु । कापेयविकलकपिकुले बारामतरुषु । निर्जिगमिपति जरतरुको- टरकुटीकुटुम्बिनि कौशिककुलें । मुनिकरसहस्रप्रकीर्णसंध्यावन्द- नोदविन्दुनिकर इव दन्तुरयति तारापथस्थली स्थवीयसि तारका- निकुरम् | अम्बरायणि शर्वरीशवरीशिखण्डे खण्डपरशुकण्ठकाले कवलयति बाले ज्योतिः शेषं सांध्यमन्धकारावतारे | तिमिरतर्जन न र्गतासु दहनप्रविष्टदिनकरकरशाखास्विव स्फुरन्तीषु दीपलेखासु । अरर संपुट संक्रीडन कथितावृत्तिप्विव गोपुरेषु । शयनोपजोषजुपि जर- तीकथितकथे शिशयिषमाणे शिशुजने | जरन्महिपमपीमलीमसतमसि । जनितपुण्यजनप्रजागरे विजृम्भमाणे भीषणतमे तमीमुखे । मुखरितवि ततज्यधनुषि वर्षति शरनिकरमनवरतमशेषसंसारशेमुपीमुषि मकरध्व जे । रताकल्पारम्भशोभिनि शम्भलीभाषितभाजि भजति भूषां भुजिप्या. जने | सैरन्ध्रीबध्यमानरशनाजालजल्पाकजधनासु जनीषु । वशिक विशित्वाविहारिणीष्वनन्य जानुलवासु मचलितास्त्र भिसारिकासु । विर