या पानाचे मुद्रितशोधन झालेले नाही

( २१५ ) सूर्यकान्तशैल इव अपर तेजःप्रसर दर्शन प्रज्वलितः, क्षयदिवस इवोदितद्वा दश दिनकरदुर्निरीक्ष्यमूर्तिः, महोत्पातमारुत इव सकलभूभृत्कम्पकारी, विन्ध्य इव विवर्धमानविग्रहोत्सेधः, महाशीविष इव दुर्नरेन्द्राभिभवरो. पितः, पारीक्षित इव सर्वभोगिदहनोद्यतः, वृकोदर इव रिपुरुधिरतृषितः, सुरगज इव प्रतिपक्षवारणप्रभावितः, पूर्वागम इव पौरुषस्य, उन्माद इव मदूस्य, आवेग इवावलेपस्य, तारुण्यावतार इव तेजसः, सर्वोद्योग इब दर्पस्य, युगागम इत्र यौवनोष्मणः, राज्याभिषेक इव रणरसस्य, नीराजन दिवस इवासहिष्णुतायाः, परां भीषणतामयासीत् | " सेनापति सिंहनाद याचा आपला स्वामी हर्षराजा याशीं शौर्यरसभरिस उपदेश, त्यावर हर्षाचे वीरोचित सावेश उत्तर, त्याची शत्रुनाश| विषयी प्रतिज्ञा व सर्व राजेलोकांस युद्धास किंवा शरण येण्यास सिद्ध असण्याविषयी लिहि ण्यास सांगितलेली पत्रिका:- " सीमान्तदृश्वा शस्त्रग्रामस्य निर्वोढा प्रौढवादानाम्, संस्तम्भयिता भग्नानाम्, पारगः प्रतिज्ञायाः, मर्मज्ञो महाविग्रहाणाम्, आघोषणापटह: समरार्थिनाम्, संनिधावेव समुपाविष्टः सिंहनादनामा स्वरेणैव दुन्दुभि घोषगम्भीरेण सुभटानां समररसमानयन्विज्ञापितवान्-'देव, न कचित्कृताश्रयया मलिनया मलिनतराः कोकिल्या काका इव कापुरुषा हतलक्ष्म्या विप्रलभ्यमानमात्मानं न चेतयन्ते । श्रियो हि दोषान्धतादयः कामला विकाराः | छत्रच्छायान्तरितरवयो विस्मरन्त्यन्थं तेजस्विनं जडधियः । किं वा करोतु वराकः येनातिभीरुतया नित्यपराङ्मुखेन न तु दृष्टान्येव सर्वातिशायिशौर्यातिशयश्वयथुकपिलक पोलपुलकपल्लवित कोपा नलानि कुपितानां तेजस्विनां मुखानि । नासौ तपस्वी जानात्येवं यथाभिचारा इव विप्रकृताः सद्यः सकलकुलप्रलयमुपहरन्ति मनस्विनः । जलेऽपि ज्वलान्त ताडितास्तेजस्विनः। सकलवीरगोष्ठीबाह्यस्य तस्यैवेद- मुचितमनुत्तारनिरयनिपातनिपुणं कर्म | मनस्विनां हि प्रधनप्रधानधने धनुषि धियमाणे सति च कमलाकलहंसीकेलिकुवलयकानने कृपाणे कृप णोपायाः पयोधिमथनप्रभृतयोऽपि श्रीसमुत्थानस्य किं पुनरीदृशाः येषां च धावा धरित्रीं त्रातुं नियुक्ताः स्वयमसमर्था इव कुलिशक र्कशभुजपरि- घमहरणहेतोरुद्भिरन्ति गिरयोऽपि लोहानि ते कथमिव बाहुशालिनो