या पानाचे मुद्रितशोधन झालेले नाही

( २१९ ) भावाः प्रतिग्रामं प्रतिनगरं प्रतिदेशं प्रतिद्वीपं प्रतिदिशं च भिन्नावेशा- श्राकाराचाहाराश्व व्यवहाराच जनपदानाम् । तदियमात्मदेशाचारो- चिता स्वभावसरलहृदयजा त्यज्यतां सर्वविश्वासिता | प्रमाददोषाभि षङ्गेषु श्रुतबहुवार्त एवं प्रतिदिनं देवः । यथा नागकुलजन्मनः सारि का श्रावितमन्त्रस्यासीन्नाशो नागसेनस्य पद्मावत्याम् । शुकश्रुतरहस्य- स्य च श्रीरशीर्यत श्रुतवर्मणः श्रावस्त्याम् | स्वप्नायमानस्य च मन्त्रभे- दोऽभून्मृत्यवे मृत्तिकावत्यां सुवर्णचूडस्य । चूडामणि लग्न लेखप्रतिनि म्बवाचिताक्षरां च चारुचामीकरचामरग्राहिणी यमतां ययौ यवनेश्व. रस्य । लोभबहुलं च बहुलनिशि निधानमुत्खनन्तमुख तखङ्गममाथि- नी ममन्य माथुरं बृहद्रयं विदूरथवरूथिनी । नागवनविहारशीलं च मायामातगाङ्गानिर्गता महासेनसैनिका वत्सपतिं न्ययंसिषुः । अतिदयितलास्यस्य च शैलूषमध्यमध्यास्य मूर्धानमसिलतया मृणा लमिवालुनादग्निमित्रात्मजस्य सुमित्रस्य मित्रदेवः । प्रियतन्त्रीवाद्यस्या- लाबुवीणाभ्यन्तरशुपिरनिहितनिशिततरवारयो गान्धर्वच्छात्रच्छमानः चिच्छिदुरमकेश्वरस्य शरभस्य शिरो रिपुपुरुषाः । प्रज्ञादुर्बलंच बल- दर्शन व्यपदेशदर्शिताशेपसैन्यः सेनानीरनार्यो मौर्य बृहद्रथं पिपेष पुष्पमित्र: स्वामिनम् | आश्रर्यकुतूहली च चण्डीपतिर्दण्डोपनत्यवन- निर्मितेन नभस्तलयायिना यन्त्रयानेनानीयत कापि । काकवर्णः शैशुना- रिश्व नगरोपकण्ठे कण्ठे निचकृतें नित्रिंशेन । अतिस्त्रीसमनपरत्रशं शुङ्गममात्यो वसुदेवो देवभूतिं दासीदुहित्रा देवीव्यञ्जनया बीतजीवि तमकारयत् । असुरविवरव्य सानेनं चापजदुरपरिमितरमणीमणिनपुरझ णझणाहादरम्यया मागधं गोधनगिरिरुया स्वविषयं मेकलाधिप- मन्त्रिणः । महाकालमहे च महामांसविक्रयवादवातूलं वेतालस्तालज- यो जघान जघन्यजं प्रद्योतस्य पौणकि कुमारं कुमारसेनम् । रसायनरसाभिनिवेशिनश्च वैद्यव्यञ्जना: सुबहुपुरुषान्तरमकाशितोष. धगुणा गणपतेर्विदेहराजसुतस्य राजयक्ष्माणमजनयन् । स्त्रीविश्वा- सिनश्च महादेवीगृहगृहभित्तिभाग्भ्राता भद्रसेनस्याभवन्मृत्यवे कालि अस्य वीरसेनः । मातृशयनीयतृलिकातलनिषण्णश्च तनयोऽन्यं तनय- मभिषेक्कामस्य दधस्य करूपाधिपतेरभवन्मृत्यवे | उत्सारकरुचि च रहसि ससचिवमेव दूरीचकार चकोरनाथ शुद्रकदूतश्चन्द्रकेतुं .