या पानाचे मुद्रितशोधन झालेले नाही

( २२१ ) १ रनादरोपयुक्तताम्बूलविरलरागेण शोकदहनदह्यमानस्य हृदयस्या- द्वारेणेव, दीर्घनिःश्वासवेगनिर्गतेनाघरेण शुष्यता स्वामिविरहवि. घृतजीवितापराधलक्ष्यादिव, बाप्पवारिपटलेन पटेनेव मातृतवदनः, विशन्निव दुर्बलीभूतैः स्वाङ्गमपत्रपया बमन्निव च व्यर्थीभूतभुजो- ष्माणमायतैर्निश्वसितैः, पातकीव, अपराधीव, द्रोहीव, मुषित इव, छलित इव, यूथपतिपतनविषण्ण इव, वेगदण्डवारणः, सूर्यास्तमयनिः श्रीक इव, कमलाकरः, दुर्योधननिधनदुर्मना इव, द्रोणिरपहृतरत्न इव सागरो राजद्वारमाजगाम । अवतीर्य च तुरङ्गामादवनतमुखो विवेश राजमन्दिरम् | दुरादेव च विमुक्ताऋन्दः पपात पादयोः । अवनिपतिरपि दृष्ट्वा तमुत्थाय विरलैः पदैः प्रत्युद्गम्योत्थाप्य च गाढमुपगूह्य कण्ठे करुणमतिचिरं रुरोद | शिथिलीभूतमन्युवेगव पुरेव पुनरागत्य निजासने निषसाद | प्रथममक्षालितमुखे च भण्डौ मुख- मक्षालयत् | समतिक्रान्ते च कियत्यापिकाले भ्रातृमरणवृत्तान्तममा. क्षीत् । अथाकथयच्च यथावृत्तमखिलं भण्डिः । अथ नरपतिस्तमुत्राच ' राज्यश्रीव्यतिकरः कः ' इति । स पुनरवादीत् 'देव, देवभूयं गते देवे राज्यवर्धने गुप्तनाम्ना च गृहीते कुशस्थले देवी राज्यश्रीः पारश्य बन्धनाद्विन्ध्याटवीं सपरिवारा प्रविष्टेति लोकतो वार्तामशृणवम् । अन्वष्टारस्तु तां प्रति प्रभूताः महिता जना नाद्यापि निवर्तन्ते ' इति । तच्च । कर्ण्य भूपतिरत्रवीत् - किमन्यैरनुपदिभिः यत्र सा तत्र परित्य- क्तान्यकृत्यः स्वयमहं यास्यामि । भवानपि कटकमादाय प्रवर्ततां गौडाभिमुखम् ।' इत्युक्त्वा चोत्थाय स्नानभुवमगात् । कारित शोक- इमश्रुवपनकर्मणा च प्रतीहारभवनस्नातेन, शारीरकव सनकुसुमाङ्गरा- गालंकारमेषणप्रकटितप्रसादेन, भण्डिना सार्धमभुक्त निनाय च ते- नैव सह वासरम् । 6 6 अथापरेनुरुपस्येव भण्डिभूपालमुपसृत्य व्यज्ञापयत्-'पश्यतु देवः श्री राज्यवर्धनभुजबलार्जितं साधनं सपरिवई मालवराज्यस्य ' इति । नरपतिनास एवं क्रियताम्' इत्यभ्यनुज्ञातो दर्शयांबभूव । तद्यथा अनवरतगलितमदमदिरामोद मुखर मधुकर जूट जटिलकटपट्टपङ्किलग- ण्डान् गण्डशैलानिव जङ्गमान्, गम्भीरगर्जितरवाञ्जलधरानिव महीम- बतीर्णानुत्फुल्लससच्छदवनामोदमुचः, शरदिवसानिव पुञ्जीभूतान्, 2