या पानाचे मुद्रितशोधन झालेले नाही

( २३० ) प्रत्युच्चरद्भिश्च विवदमानैश्चाभ्यस्यद्भि- नैर्विटपच्छायासु निषण्णैस्तरुमूलानि निषेत्रमाणैर्वीतरागै राईतैर्मस्क- रिभिः श्वेतपटै पाण्डुरिभिभिक्षुभिर्भागवतैर्वणिर्भिः केशलञ्चनैः कापिलैजैनैर्लोकायतिकैः काणादैरौपनिषदैरैश्वर कारणिकै कारंघमि भिर्धर्मशास्त्रिभिः पौराणिकैः साप्ततन्तवैः शाब्दैः पाञ्चरात्रिकैरन्यैश्च स्वान्स्वान्सद्धान्ताञ्शृण्वद्भिरभियुक्तैश्चिन्तयद्भिश्च संशयानैश्च निश्चिन्वद्भिश्च व्युत्पादयद्भिश्च श्व व्याचक्षाणैश्च शिष्यतां प्रतिपन्नैर्दूरादेवावेद्यमानम् । अतिवि नीतैः कपिभिरपि चैत्यकर्म कुर्वाणैत्रिसरणपरैः परमोपासकैः शु कैरपि शाक्यशासनकुशलै: कोशं समुपदिशद्भिः शिक्षापदोप- देशोपशमशालिनीभिः शारिकाभिरपि धर्मदेशनां दर्शयन्तीभिः अनवरतश्रवणगृहीत।लोकैः कौशिकरपि बोधिसत्वजातकानि जपद्भिः- जतिसौगतशीलशीतलस्वभावै: शार्दूलैरव्यमांसा शिभिरुपास्यमानम् । आसनोपान्तोपविष्टविसन्धाने क के सरिशावकतया मुनिपरमेश्वरमकृत्रिम इव सिंहासने निषण्णं | उपशममित्र पिवद्भिवनहरिणैजिव्हालताभि रुपलिह्यमानपादपल्लवम् । वामुकरतलनिविष्टेन नीवारमश्नता पाराव- तपोतेन कर्णोत्पलेनेव मियां मैत्रीं प्रसादयन्तम् | इतर करकिसलय नखमयुख लेखाभिर्जनितजनव्यामोहमुदुग्रीवम् मयूरं मरकतमणिकर. कमित्र वारिधाराभिः पूरयन्तम् । इतस्ततः पिपीलक श्रेणीनां श्यामाक- तण्डुलकणान्स्वयमेव किरन्तम् | अरुणेन चीवरपटलेन ब्रदीयसा सं वीतम् । बहलवालातपानुलिप्तमित्र पौरन्दरं दिग्भागमुल्लिखितपद्म- रागप्रभाप्रतिमया रक्तावदातया देहप्रभया पाटलीकृतानां कापायग्र हणमिव दिशामप्युपदिशन्तम् । अनौद्धत्यादधोमुखेन मन्दमुकुलित- कुमुदाकरेण स्निग्धधवलप्रसन्नेन चक्षुषा जनक्षुण्ण क्षुद्र जन्तुजी वनार्थ- ममृतमिव वर्षन्तम् । सर्वशास्त्राक्षरपरमाणुभिरिव निर्मितम् । परम सौगतमप्यवलोकितेश्वरम् | अस्खलितमपि तपसि लग्नम् । आलोकमि व यथावस्थितसकलपदार्थप्रकाशकम् । दर्शनार्थिनां सुगतस्याप्यभिग- मनीयमित्र' धर्मस्याप्याराधनीयमिव । प्रसादम्यापि प्रसादनीयमिव मा. नस्यापि माननीयमिव । वन्द्यत्वस्यापि वन्दनीयमित्र जन्म जमस्य | नेमिं नियमस्य | तस्वं तपसः । शरीरं शाँचस्य | कोशं कुशलस्य | वेश्म वि. श्वासस्य । सद्वृत्तं सत्तायाः। दाक्ष्यं दाक्षिण्यस्य । पारंपरानुकम्पायाः। ।