या पानाचे मुद्रितशोधन झालेले नाही

नार 3 ★ भोर बाणाच्या ग्रंथांतील नानाविध नकदास्वाक्यांचे मासले. स्वभावोक्ति, लांकोक्ति व प्रचारांतील अनुभविक गोष्टी यांच्या संबंधानें हर्षचरितांत प्रसंगानुसार वाक्यें आढळली त्यांपैकी कांहीं खाली दिली आहेत. “विशुद्धयाहि धिया पश्यन्ति कृतवद्धयः सर्वानर्थानसतः सतो वा । सहज स्नेहपाशग्रन्थिबंधनाथ बांधवभूता दुस्त्यजा जन्मभूमयः । लोके हि लोहेभ्यः कठिणतराः खलु स्नेहपाशाः | भर्तृचित्तानुवर्तिन्यश्चानुजीविनां प्रवृत्तयः । अतिरोपणश्चक्षुष्मानन्ध एव जनः । न हि कोपकलापता विमृशति मतिः कर्तव्यमकर्तव्यं वा । सर्वमक्षिणी निमील्य सोढव्यं मूढेन मर्त्यधर्मणा । अलोहः खल संयमनपाशः सौजन्यम भिजातानाम् । दारयति दारुणः ऋकचपात इव हृदयं संस्तुतजनविरहः सर्वथा लूतातन्तुछटाछिदुरास्तुच्छाः मीतयः प्राणिनाम् । प्रायशश्च जनस्य जनयति सुहृदपि दृष्टो भृशमाश्वासनम् । तथापि गृहगतैरनुगंतव्या एत लोकवृत्तयः । नास्ति जीवितादन्यदभिमततरं इह जगति जन्तूनाम् । निसर्गस्वैरिणी स्वरुच्यनुरोधिनीच भवति हि महतां मतिः । अवलानां हि पतिरपत्यं वावलंबनम् | उभयविकलान| तु दुःखा नलेन्धनायमानंच प्राणितमशालीनत्वमेव केवलम् । केवलं कृपाकृतविशेषः सुदुरेण तनयस्नेहादतिरिच्यते दुहि - स्नेहः । " इ० आपल्या कवीच्या ग्रंथांत श्लेपप्रचुरता प्रायः सर्वत्र आढळून येते. त्यांत कांहीं कांहीं श्लेष फारच खुचीदार असल्याचे आढळून येतें जसे :- -- 6 ' मूर्च्छामिव मनोहारिणीम् | धरणीधारणायाधुना त्वं शेषः । नूनं नानेन मूढेन मधुरस्वादलुब्धेन मध्विवार्यजीवितमाकर्पता दृष्टः शिलीमुखसंपातोपद्रवः | संपत्कणिकामपि प्राप्य तुलेव प्रकृतिरुन्नतिमायाति । न ह्ययमरातिरक्तचन्दनचचशिशिरोपचार- भावी लघु- 21 MAR 1990