या पानाचे मुद्रितशोधन झालेले नाही

( २३७ ) श्रोतद्विमुषि चन्द्ररुङ्मुषि सखे हंसद्विषि प्राकृषि । मामुञ्चोच्चकुचाग्रसंततपतद्वाप्पाकुलां बालिकाम् काले कालकरालनी लजलदव्यालुप्तभास्वस्विषि || बभूव गाढसंतापा मृणालवलयोज्ज्वला | उत्केव चन्दनापांडुघनस्तनवती शरत् || अन्योन्याहतिदन्तनाद मुखरं प्रव्हं मुखं कुर्वता । नेत्रे साकणे निमील्य पुलकव्यासंगि कण्डूयता हा हा हेति सुनिष्ठुरं विवदता बाहू प्रसार्य माम् पुण्याग्निः पथिकेन पीयत इव ज्वालाहमणों ॥ द्वारं गृहस्य पिहितं शयनस्य पार्श्वे वन्हिज्र्ज्वलत्युपरि तूलपटो गरीयान् । अङ्गेऽनुकूलमनुरागवंशात्कलत्रम्- नित्यं करोति किमसौ स्वपतस्तुपार: । " - आणखी निरनिराळ्या प्रसंगींची पद्ये त्याच्या नांवावर आहेत. त्यापैकी कांहीं पुढे दिली आहेत. मृत्युः शरीरगोप्तारं वसुरक्षं वसुंधरा । दुश्वारिणीव हसति स्वपति पुतलालनातू || दुःखानि संदिशन्त्यास्तस्याः कण्ठं मुहुर्मुहुर्बाप्पः स्वल्पावशेषजीवितनिर्वाणभियैव निरुणद्धि ॥ वियोगिनी चंदनपङ्कपाण्डुमृणालिकाहारनिबद्धजीवा । बाला चलाम्भःकणदन्तुरेषु हंसीव शिश्ये नलिनीदलेषु ॥ पततु तवोरसि सततं दयिताधमिल्लमल्लिकानिकरः । रतिरसरभसकचग्रहलुलितालकवल्लरीगलितः ॥ सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां । लज्जां तावद्विधत्ते विनयमपि समालंबते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुपो नीलपक्ष्माण एते- यावलीलावतीनां हृदि न धृतिमुषो दृष्टिवाणाः पतन्ति ॥ नाघन्यानां निवासं विद्धति गिरयः शेखरीभूतचन्द्राः | शुजोत्स्ना प्रवाहैर्दुनमिव तुहिनं दिङ्मुखेषु क्षिपन्तः | येपामुच्चैस्तरूणामविहतगतिना वायुना कम्पिताना-