या पानाचे मुद्रितशोधन झालेले नाही

( ५९ ) दृष्टिपाततृणीकृत त्रिभुवनस्य' स्त्रयसत्वसारा' । उत्तररामचरितांत- 'दृष्टिस्तृणीकृतजग- । हर्षचरितांत - 'तत्कथयागमनेनापुण्यमाकत मोवि जृम्भितविरहव्यथः शून्यतां नीतो देशः' नैषधांत-'अनायि देश: कतम- स्त्वयाद्य वसंतमुक्तस्य दशां वनस्य ' । मेघदूतांत:-- त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । असैस्तावन्मुहुरुपचितैर्दृष्टि रालुप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः || --- मालतीमाधवांतः- - वारंवारं तिरयति दृशोरुद्गमं वाष्पपूर- स्तत्संकल्पोपहितजडिमस्तंभमभ्येति गात्रम् | सद्यः स्विद्यन्नयमविरतोत्कंपलोलांगुलीकः पाणिर्लेखाविधिषु नितरां वर्तते कि करोमि || रघुवंशांत:-- त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः । परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ माघांतः -- प्रियसखीसदृशं प्रतिबोधितः किमपि काम्यगिरा परपुष्टया | प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरयाचितमङ्गनाः ॥ अशीं आणखीहि सादृश्यदर्शक वाक्यें व पद्ये शोधीत बसले तर सापड ल्याखेरीज राहणार नाहींत. जयदेवकवीच्या वैचनाप्रमाणे ' सूर्यवंशतिलक रामचंद्राच्या कीर्तिरूप रमणीच्या नृत्यकाली चालू झालेल्या वाद्याचा प्रथम ध्वनिच केवळ असा आद्यकवि वाल्मीकि याच्या मुखरूप चंद्रमंडलांतून गळालेल्या काव्यरूप अमृतसमुद्रापासून उत्पन्न झालेले नूतन कविमेघमंडल भास्वद्वंशवतंसकीर्तिरमणीरङ्गप्रसङ्गस्तन- द्वादित्रप्रथमध्वनिर्विजयते वल्मीकजन्मा कविः पीत्वा यद्वदनेंन्दुमण्डलगलत्काव्यामृताब्धेः किम- प्याकल्पं कविनूतनाम्बुदमयी कादम्बिनी वर्पति " || जयदेव.