या पानाचे मुद्रितशोधन झालेले नाही

पार्वती परिण श्री पार्वतीपरिणयः- कुमारसंभवः - - फैचिन्नेवेदलितदनुर्ज वज्रमालोमान कैश्चित्पश्यन्नमरदृशां सस्मितान्योन श्चित्ते चिंतापर इव पुरो दृश्यते वासवो मे ॥ इन्द्रास आपल्या साहाय्याची गरज लागलेली पाहून मदन त्यास म्हणतो: कुमारसंभवः - (६५) - कुमारसंभवः - - वाचनाल कैश्चित्सेवाविहितमनसामंजलिं वीक्षमाण 15 MAY 2007 पार्वतीपरिणयः - - आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत्ते करणीयमस्ति । अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ॥ वैलोक्यनाथस्य तवातिशक्तेः किमस्ति कार्य मघवन्मयापि| प्रकाशिताशे पदिशावकाशो दिवाकरो दीपमपेक्षते किम् ॥ इन्द्र मदनास थोरपणा देतो आहे. पार्वतीपरिणयांत इन्द्रानें मदनाचें गौरव केलें आहे तें अधिक सरस आहे.. -- बोर, सुराः समभ्यर्थयितार एते कार्ये वयाणामपि विष्टपानाम् । चापेन ते कर्म न चातिहिंस्रमहो वतासि स्पृहणीयवीर्यः चक्रेण विष्णोरपि यहुरापं तरस्विना वा शतकोटिना मे । तत्साधयेत्पुप्पमयं त्वदस्त्रमहो भवानद्भुतबाहुवीर्यः ॥ वसंताचें प्रकट होणें:- -- पार्वतीपरिणयः -- तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती । संकल्पयोनेरभिमान भूतमात्मानमाधाय मधुर्जजृम्भे ॥ वाचालयन्नथ कुलानि वनप्रियाणां अंकूरयन्मलयमारुतकन्दलानि । सख्युः प्रसूनविशिखस्य भुजावलेप संवर्धयन्मधुरजृंभत काननेषु || कुमारसंभवः -- 21 MAR 1990