पान:ब्रह्मर्षि श्री अण्णासाहेब पटवर्धन यांचे चरित्र.pdf/३११

या पानाचे मुद्रितशोधन झालेले नाही

॥ श्रीः ॥ स्तुतोऽसि त्वं स्वामिन् कविभिरपि वाक्कंठमाणभि- र्न वेदैः पारं ते वरगुणगुणानामधिगतम् || तथापि त्वां स्तोतुं प्रभवति यदा मादृशनरो । न तच्चित्रं चित्रं भवति महतांचापि विदुषां ॥ १ ॥ न जाने साहित्यं मृदुलपदलालित्यमपि वा । न वा प्रेमस्फूर्ति न च वरदवाङ् मे रसवती ॥ न जाने ते लीलां जडवचनशीलां गुणवतीं न वा ध्याता मूर्तिर्मधुरतरसीमा भगवती ॥ २ ॥ स्तुतिं पुण्यां दिव्यां निजशिशुवचोभी रचयितुं । यदु धुक्तो मोहात्सकलमपि तत्वालचारतम् । इति क्षेतव्यं ते परमकरुणासान्द्रहृदये | कृतिर्फे कर्तव्या कृतिकविकुले कौतुकवती ॥ ३ ॥ अहो त्यक्त्वा किं वा मधुप इव दुर्वासनमिदं । सदा गुंजन् गीतं तदुदितसुधापानमुदितः ॥ प्रमत्तोऽहं विश्वं कमलमिव मन्ये कथमिति । विना त्वां ज्वरशमनकार्ये प्रभुरिह ॥ ४ ॥ कलिक्रांतां भूमिं भरतनृपतेरार्यचरिताम् । विलोक्यानार्यैःस्तां पिशुनचरितैरर्दितवतीम् ॥ पुनर्भूतिं यायादिति तपति यः कर्कशतप- स्तनुं धृत्वा रम्यां शुचितरकुले पुण्यनगरे ॥ ५ ॥ परेषां तंत्रेऽस्तंगमितमहिमानो जनपदा | भवन्त्यर्यास्ते निजवधपराभ्रष्टमतयः ॥ समीक्ष्येदं तेषां पुनरपि यथाचोदनमिति । स्वकीयं चारित्र्यं प्रथममकरोदुद्यममयम् ॥ ६ ॥ अनार्याः खल्बर्धस्वरितवचनैर्बट्पुटमयै- र्भवेद् वाग्येषां तेऽऽवददिति यो युक्तवचनम् ॥