पान:ब्रह्मर्षि श्री अण्णासाहेब पटवर्धन यांचे चरित्र.pdf/३१२

या पानाचे मुद्रितशोधन झालेले नाही

संस्कृत स्तोत्रें. अनार्या तन्नीतिः श्रुतिपथविरुद्धा कृतिरतो । न तेषां यद् ध्येयं न तु समुचिता संस्कृतिरपि ॥ ७ ॥ सुराज्यं स्वे तंत्रे किमपि न परस्मिन्नपि सति । सुराज्ये जीवानां सकलपुरुषार्थाः सुखमपि ॥ सुखं सर्वेषां तत्सद्सदिति वैयक्तिकमहो । कथं तद्भूत्यर्थ प्रभवति विना तस्य यजनम् ॥ ८ ॥ इति ज्ञात्वा तत्त्वं रहसि कृतवान्नद्भुतमिमम् । क्रतुं स्वत्वं हुत्वा प्रखरतपसां हव्यहवने भवत्वैश्वर्ये तत्पुनरिति यथापूर्वमचलम् । पृथग्देहं त्यक्त्वा स्वजनमविशद्यज्ञपुरुषः ॥ ९॥ यमकालं सर्वे भवति हि यथा तेन रचितम् । अविज्ञायाप्येतद्भवति सुखभाक् भारतजनः ॥ न शंका काप्यत्राभवदिव हि पश्यामि चरितम् । तथा पश्यंत्येते प्रथितमचिरेणाथ जगति ॥ १० ॥ मूर्ति कथं नयनयोमंम कौमुदी या । गात्रेषु जीवनरसं वितरप्यतीव ॥ पश्यामि जीवनमिदं विकलं विमूढ- मित्थं तया विरहितं ननु भूतिभिः किम् ॥११॥ येषामर्थे कांक्षितं सर्वमेतत् । दत्तं तेषां तत्सुखं सर्वमस्तु ।। शास्त्र पूर्व वारणं. बालकानाम् । कार्य जानास्यर्भकः केवलोऽहम् ॥ १२ ॥ माहात्म्यं ननु जानामि न तत्र रमते मनः । योगेश्वर प्रभो रूपं चारु दर्शय तत्पुनः ॥१३॥ काठेवाड, शके १८४३ चैत्र शु॥ १३. सोमवार. २८८