पान:भारतीय रसायनशास्त्र भाग २.pdf/88

या पानाचे मुद्रितशोधन झालेले नाही

११ वें] सिद्ध नागार्जुन व त्याचे ग्रंथ. उल्लेख आहे. याप्रमाणे इ. स, १०० च्या सुमारास ( नागार्जुनाच्या वेळेस ) बरेच रस ग्रंथ प्रसिद्ध होते असे कळून येते. नागबोध, लोकनाथ, मांडूक, मांडवेय, वार्तिककार इत्यादि रससिद्धांचे ग्रंथांचा तर उल्लेखच आहे. नागार्जुनाविषयी जैनांची माहिती. (मूळ उतारा ) अथ ढकाभिधानभूभृति रणसिंहनामा राजपुत्रः तन्त्रंदनां भूलनाम्न सौंदर्यनिर्जंतनागलोकबाल अलेक्य, जातानुरागतयास्य सेवमानतां. तस्य वासुकैः सुतो नागार्जुननामा समजनि । तेन पातालपाछेन सुतस्नेहमोहतमनसा सवलापप्पौषधीनां फलानि मूलानि दलानि च भोज: तस्तत्प्रभावान्महासिद्धिभिलंकृतः सिद्वपुपतया पृथ्व विगाहमानः शातवाहनकृपतेः काघिस प्रतिष्ठ उपागतोऽपि गगनगामिन विद्यामध्येतुं श्रीदलिप्तपुरे पादलिप्ताचायन्तेवमानो व्रतमतः भोजनावसरे पदे लेपप्रमाणेन गगनोत्पतितान्अ ष्टापदप्रभृतीन तीर्थानि नमस्कत्य तेषां स्वस्थानमुपेयुष पादौ प्रक्षाल्य ज्ञातसप्तोत्तरशतसंख्यमहविधीनां हास्वाद्वर्णधा गादिभिर्निगीय च गुरूलवगणप्य कृत पदलेपःकृकचाकुकल्ला पिवत उत्पत्याउटे निपतंश्च तद्रणकोण जजितांगो गुरुभिःकिमतीदत्यनुयुक्त यथावृत्तांत निवेदयन् तच्चातुर्यचमत्कृतचताभिः तच्छरास पद्मइस्तपूर्वक पाष्टीकतंदुलोदकेन तानि भेषजान्यभ्यंज्य, तत्पादलेपाट्सगनगामी भूया इति तदनुग्रहादेकां सिद्धि मासद्य, श्रीपार्श्वनाथ पुरतः साध्यमानो रसः समस्त णलक्षणोपलक्षित पतिव्रतवनिता मर्यमानः कोटिवेधी भवतीति तन्मवाद, कण्र्य च, यत्पुरा समुद्रविजयदाशार्हण निकालनेदिनःश्रीपार्श्वनाथावंबरत्नमय निर्माप्य श्रीद्वारवत्या प्रासादे न्यस्त, द्वारवती दाहानंतरं सराहेण प्लाति तायां तस्यां पुर, तत्र समुद्र तस्मिन्विवे तथैव विद्यमाने, कांतीयसांया त्रिकस्य धनपतिनाम्नो यानपात्रे देवतातिशयात् स्खलिते इह जनत. मस्तीति निर्णय नाविक स्तत्र प्राप्य, सप्तसंख्यैरामर्ततुभिः सैदानित मुध्दत्य, निजायां पुरे चिंतातीतलाभत स्वयंकृत प्रसादे न्यस्तवान् । त सतिशयबिंब नागार्जुनः स्वसिद्धरससिद्धयेऽ पहत्य संडीतटिन्यास्त तदेव विन्यस्य तत्पुरतो रससाधनाय सातवाहनस्येकपत्नी चंद्रलेखाभिधानां प्रातिनिशं सिद्धन्वंतरसान्निध्यात्तत्रानीय, रसभर्दनं कारयति