पान:माझा जन्मभराचा एक उद्योग.pdf/११२

या पानाचे मुद्रितशोधन झालेले नाही
अेक अुद्योग ]

[१०५


पुस्तक मजकडे पाठविलें. तेव्हा संस्कृत लिहिण्याची हुक्की पुनः येअून, मी खालील अभिप्राय संस्कृतांतच लिहून त्यांजकडे पाठविला :--
 "परमसुहृद्भ्यो वैद्यपंचाननकृष्णशास्त्रिभ्योऽहं नृसिंहशर्मा स्नेह-प्रमाणपूर्वकं निवेदयामि ।
46  'यत् अद्यतिथितावत् अत्र सर्वमपि कुशलं श्रीधन्वंतरिकृपया । हिमालयकुक्षिस्य-हिंद-विधि-महामंडलस्य कार्यं यथाकथं निर्वाह्य अहं झटित्येवात्रागतः पंचदिनात्पूर्वम् । तदुपरि मित्रकार्ये कालक्षेपमसहमानेन मया भवद्भिरुपायनीकृतं ' क्लोमनिर्णय ' पुस्तकं परिशीलनार्थमुद्धृतम् । वाचनक्रमे च तत्र मया पूर्वापेक्षितमेवानुभवितं । यत् आदौ तावत् वैद्यक-विषयः स्वतः अेव गहनः सन् परिभाषाकाठिण्येन गहनतरः संजातः । परं च प्रस्तुत निबंधकारस्वीकृतविद्वत्परिपाठ्यनुसारिण्याऽभिरुच्या गहनविषय-गंडस्योपरि पीटिका संवृत्ता । अेवंहि मया निबंधकलितविवादविषये प्रवेशार्थं यथामति प्रयत्नः कृतः । संतोषो भवति च निवेदनाय यत् कठिनं सदपिकार्यंं भवद्भिः सुतरामेव सम्यक्तया निर्वाहितं ।
 " शारीरपरिभावानिश्चयाद्विना शारीराङ्गोपाङ्गानां वर्णनं क्लेशकलितं भवेत् " अित्येत्तद्यद्भवद्भिरुक्तं तदस्माकं संमतार्थमेव । प्राचीनाचार्यैः शारीरशिक्षणविषये यथार्थचित्रदर्शनं सर्वथोपेक्षितम् । अत अेवार्थनिश्चये काठिन्यं समुत्पन्नम् । अधुना तु आयुर्वेदशिक्षकस्तत्वविवेचक-निबंधकारैरपि अेतदावश्यकशिक्षणसाधनं नोपेक्षितं भवति अित्येतदत्यंतमभिनंदनास्प मन्ये ।
 "भवन्तु नाम देवाः परोक्षप्रियाः । मानुषैस्तु अेतद्देवचरितं नानुकरणीयम् । लौकिकविषये अपरोक्षानुभूतिरेव जिज्ञासूनां शरणं भवति ।अित्यलं । "
 (९५) यानंतर पुण्यांतील वेदशास्त्रोत्तेजक सभेच्या अेका वार्षिक सभेचें अध्यक्षस्थान मला देण्यांत आलें. तेव्हा तर संस्कृत गद्यलेखनाला अेक प्रकारें मित्रकृत आव्हान असेंच वाटलें. म्हणून मोठी मेहनत घेअून माझें सर्व अध्यक्षीय भाषण मी संस्कृतांत लिहून काढलें. तें वाचण्यास अर्धा-पाऊण तास लागण्याअितकें विस्तृत तर आहेच; पण भाषा आणि