पान:रामायणनिरीक्षण.pdf/२०३

या पानाचे मुद्रितशोधन झालेले नाही

१९४ रामायणनिरीक्षण. वसिष्ठ उवाच । सर्वमेवेह हि सदा संसारे रघुनंदन । सम्यक् प्रयुक्तात् सर्वेण पौरुषात् समवाप्यते ॥ १ ॥ साधूपदिष्टमार्गेण यन्मनोङ्गैविचेष्टितम् । तत्पौरुषं सत्फलं च; अन्यद् उन्मत्तचेष्टितम् ॥ २ ॥ यो यं अर्थं प्रार्थयते तदर्थे चेहते क्रमात् । अवश्यं स तमाप्नोति न चेदर्थान्निवर्तते ॥ ३ ॥ प्राक्तनं चैहिकं चेति द्विविधं विद्धि पौरुषम् । प्राक्तनोऽद्यतैनेनाशु पुरुषार्थेन जीयते ॥ ४ ॥ यत्नवाद्भः दृढाभ्यासः प्रज्ञोत्साहसमन्वितैः ।

  • मेरवोऽपि निगीर्यते; कैव प्रापौरुपे कथा ? ॥ ५ ॥

यथा संयतते येन तथा तेनानुभूयते स्वकर्मैवेति; चास्तेऽन्या व्यतिरिक्ता न दैवदृक् ॥ ६ ॥ उच्छास्त्रं शास्त्रितं चेति द्विविधं पौरुषं स्मृतम् । तत्रोच्छास्त्रं अनर्थाय; परमार्थाय श स्त्रितम् ॥ ७ ॥ द्वौ हुडाँचिव युध्यते पुरुषार्थो समासमौ । प्राक्तनश्चैहिकश्चैव; शाम्यत्यत्रारुपवीर्यवान् ॥ ८ ॥ छौ हुदाविव युध्येते पुरुषार्थो समासमौ । आत्मीयश्चान्यदीयश्च; जयत्यतिबलः तयोः ॥ ९ ॥ परं पौरुषमाश्रित्य दतैर्दतान् विचूर्णयन् । शुभेनाशुभमुद्युक्तं प्राक्तनं पौरुषं जयेत् ॥ १० ॥ तावत्तावत् प्रयत्नेन यतितव्यं सुपौरुषम् । प्राक्तनं पौरुषं यावद् अशुभं शाम्यति स्वयम् ॥ ११ ॥ १ मन व अंग पांच विवेष्टित २ आजच्या ३ एडक्याप्रमाण

  • नेपोलियन ह्मणालाः- "There shall be no Alps. "