या पानाचे मुद्रितशोधन झालेले नाही

________________

वेदकालनिर्णय. परिशिष्ट तैत्तिरीय संहितेतील तीन निरनिराळ्या वर्षारंभांचे उल्लेख करणारा अनुवाक. संवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरन्नेषा वै संवत्सरस्य॒ पत्नी यदेकाष्टकैतस्यां वा एष एता रात्रि वसति साक्षादेव संवत्सर मारभ्य दीक्षन्त आर्त वा एते संवत्सरस्याभिदीक्षन्ते य एकाष्टकायां दीक्षन्तेतनामानावृतू भवतो व्यस्तं वा एते संवत्स॒रस्याभिदीक्षन्ते॒ य एकाष्टकार्यां दीक्षन्तेतनामानावृतू भवतः फल्गुनीपूर्णमासे दीक्षेरन्मुखं वा एतत् संवत्सरस्य॒ यत्फल्गुनीपूर्णमासो मुखत एव संवत्सरमारभ्य दीक्षन्ते तस्यैकैव निर्या यत्साम्मेध्ये विषूवान्त्संपद्यते चित्रापूर्णमासे दीक्षेरन्मुख वा एतत्संवत्सरस्य यचित्रापूर्णमासो मुखत एव संवत्सरमारभ्य दीक्षन्ते तस्य न कानुन निर्या भवति चतुरहे पुरस्तात्पौर्णमास्यै दीक्षेरन्तेषामेकाष्टकायां क्रयः संपद्यते तेनैकाष्टकां न छबट्कुर्वन्ति तेषां पूर्वपक्षे सुत्या संपद्यते पूर्वप॒क्षं मासाअभिसंपद्यन्ते ते पर्वपक्ष उत्तिष्ठन्ति तानुत्तिष्ठतुओषधयो वनस्पतयोनत्तिष्ठन्ति तान्कल्याणी कीर्तिरत्तिष्ठत्यत्सुिरिमे यजमाना इति॒ तदनुसर्वे राध्रुवन्ति । तै० सं० ७-४-८. ।