पान:वैदिक तत्वमीमांसा.pdf/158

या पानाचे मुद्रितशोधन झालेले नाही

१५४ वैदिक तत्त्वमीमासा तिरेकादि-विकल्पैः न संभवति इति उच्येत उपलव्धेः एव । न च ज्ञानस्य विषय-सारूप्यात् विषय-नाशः भवति, असति विषये विषय-सारूप्य–अनुपपत्तेः । बहिः उपलब्धेः चे विषयस्य । अतः एव सहोपलंभ-नियमः अपि प्रत्यय विषययोः उपाय-उपेयभाव-हेतुकः, न अभेद-हेतुकः इति अभ्युपगन्तुव्यम्। अपि च घटज्ञानं पटज्ञानं इति विशेषणयोः एवं घटपटयोः भेदः, न विशेष्यस्य ज्ञानस्य । यथा शुक्लः गौः कृष्णः गौः इति शौक्ल्य-काष्र्ययोः एव भेदः, न गोत्वस्य । द्वाभ्यां च भेदः एकस्य सिद्धः भवति, एकस्मात् च याः। तस्मात् अर्थ-ज्ञानयोः भेदः । तथा घट-दर्शनं घटभरण इत्यत्र अपि प्रतिपत्तव्यम् । अत्र अपि हि विशष्ययोः श्व दर्शन-स्मरणयोः भेदः, न विशेषणस्य घटस्य । यथा क्षी-गन्धः क्षीर-रसः इति विशेष्ययोः एव गन्ध-रसयोः भेदः, न विशेषणस्य क्षीरस्य तद्वत् ॥ (शारीरकभाष्य, २।२।२८) (१) बाह्य-अर्थस्य अयुक्तत्वं अदृष्टत्वं वा । न आद्यः अंगीरातू । त इतर; दृष्टि-विरोधात् । तस्मात् इदंतास्पदं ज्ञानात् भिन्नं बाह्य वस्तु सिद्ध इत्यर्थः । ( आनंदगिरि ) (२) प्रामाणिकी कल्पना न दुष्यति इत्यर्थः ॥ (आनंदगिरि ) (३) चिमतं अनेकस्मात् भिन्नं, एकत्वात् , गोत्ववत् इत्यर्थः । विमतं एकस्मात् अन्यत्, अनेकत्वात्, संमतवत् ( आनंदगिरि ) (४) अर्थ-भेदे अपि ज्ञान-अभेदात् तयोः भेद उक्त्वा, ज्ञेय अभेदे अपि विज्ञान-भेद-दृष्टेः च तयोः भिन्नता इति आह-' तथा इति । यथा घटज्ञानं पज्ञानं इत्यत्र चैय-भेदे अपि ज्ञान-अभदा. तयोः भिन्नत्वं, तथा अत्र अपि ज्ञान-भेदे ज्ञेय-ऐक्य-दृष्ट्या तत: वधीः इत्यर्थः ।। ( आनंदगिरि )