पान:श्रीज्ञानेश्वरमहाराज.pdf/211

या पानाचे मुद्रितशोधन झालेले नाही

| बोपदेवकृत शुद्धिपत्र. स्वास्ति श्रीमत्सकलभूमंडलमंडनीभूताः अखंडप्रचंडवैतांडकवेतंडगंडस्थलखंडनैकहरयः गिरयोऽखिलतत्वप्रकाशकसूक्तिरत्नानां तरयोऽशेषशास्त्रजलधेः नानानीवृदलंकरणमणयो निखिलविद्वांसः शृणुध्वमेत प्रणतिपरंपरोपेतां प्रतिष्ठानमधितिष्टतां सर्वभूसुपर्वणामस्माकमभ्यर्थनां । यद्भुततममुद्भूतमिप्रत्यक्षमपक्षपातमनुभूतं तदेव देववेदसाक्षिकं स्वाक्षकलितं पुरतः शुभवतां भवतां प्रकाशयामः ।। ॥ श्लोक ॥ आपेग्रामनिवासि याजुषवरो गोविंदपंताभिधो विप्रः कश्चन सत्पुरश्चरणतः आवेदमातुः सुतं । लेभे विट्ठलपंतनामकमसौ जातोपनीतर्गुरोः संप्राप्तो निगमागमान् समगमत्सत्तीर्थसार्थेच्छया ॥ १ ॥ आलंदीतिप्रथितनिगमे भव्यदिव्यप्रसंगात् सिद्धोपंतद्विजनितनुजां रुक्मिणीं प्राप्य पत्नीं । षड्भिर्वपैस्तनयमनया नैव लब्ध्वा प्रसुप्तामेनां हित्वा निशि निशितया प्राप काशी विरक्तया ॥ २ ॥ रामानंदालुब्धसंन्यासदीक्षं तत्र श्रुत्वा हंत कांतं नितांतं । शांतस्वांता सेवमाना विमाना स्वर्णाश्वत्थं साथ नाथस्य दैवात् तत्रैवाप्तं देशिकं संप्रणम्येतस्मात्पुत्राशीर्वचः प्राप्य खिन्ना ।। श्रुत्वा वृत्तं दत्तचित्तेन तेन नीताऽभीता प्रत्तधैर्याप काशीं । स विठ्ठलं तत्र जगौ सगौरवं । विहाय चानाप्तसुतां पतिव्रतां ।। तयापि नोक्तोस्य॒णवान्भवांच्छलात् । बलात् विरक्ताश्रममाश्रितः कुतः ॥ ५ ॥ ममाज्ञयाऽतो घतकुंभसंभव-स्वजातकर्मादिविधानसंस्कृतः । इमा पुनः प्रोद्वह तत्र पुत्रकांश्च त्रीन् हरेरंशभवान् भवानियात् इत्थमसह्यमाप मुहुः प्रसह्य गुरुणारुणाक्षमुक्तः सः ।। विधिना पुनरपि विधिना गृही तयाभूत गृहीतया नतया प्रारब्धलेखनाविध विपर्ययादेव वर्णधर्मस्य ।। यतिरपि पुनः पतिरभूदित्युक्त्वासौ बहिष्कृतो विप्रैः ॥८॥ वृत्तांतस्याबोधात् श्रुत्वाप्यश्रद्धया पुनरशोधात् । शिष्टाचारविरोधात सुमुज्झितो मत्सरात्परैः क्रोधात् ।। ९ ।। अभवन्निवृत्तिमुख्यं ज्ञानेश्वरमध्यमं सुतत्रितयं । सोपानान्तं तुर्या तुर्यावस्तारता सुता मुक्ता ॥ १० ॥ जातोपनीतिसमयास्तनया इति विप्रमंडलीं समया । प्रोचे वाचा समया क्षम्यो दोषो ध्रुवं कृतः स मया ॥११॥