पान:श्रीज्ञानेश्वरमहाराज.pdf/212

या पानाचे मुद्रितशोधन झालेले नाही

१ स विठ्ठलो विप्रवरैरमादि का प्रतिष्ठानपुरऽत्र तस्मात् । शुद्धि प्रतिष्ठानपुरे लभस्व निवेव सर्वं स्वकृतं दिगईं ॥१२॥ पुत्रैः समं सोथ समं स्वचित्तं कृत्वा प्रतिष्ठानमिदं प्रयातः । स्वमातुलस्यालयमध्यवात्सीत् सोप्युज्झितोस्माभिरमुष्यसंगात् कृष्णाभिधो विठ्ठलमातुलोऽसौ श्राद्धे न लेभे विजमुक्तदोषात्। लोकांतरात्तस्य पितृन् स साक्षात् आनीतवान्मध्यमवलिः सः श्राद्धे यदाभून्न हि विप्रयोगाश्चरात्पनृणामाप विप्रयोगः ।। ज्ञानेश्वरेणेह निवारितोऽत्र दृष्टं चरित्रं तदिदं विचित्रं ॥१५॥ ज्ञानेश्वरो विठ्ठलनंदनानां स मध्यभोप्युत्तम एव चाद्यः । स्थितिप्रियो नित्यविशुद्धसत्वः यथाऽमराणां सुराजस्त्रयाणां ॥ कृत्वा नमो विप्रकुलाय गोदातीरे स्थितस्तातकुलायहेतोः।। तीराधिवासैः कृतभुरिहासैईजैरयासैः कथितो विलासैः ॥१५ ज्ञानेश्वरस्त्वं यदि वास्तवोऽसि न वास्तवोऽयं तव नाममात्रा प्रताडितेऽस्मिन्माहिषे प्रतोदैस्तवापि गात्रे भविता तदंकः ॥१८ अथेत्यवादीदथ तैः प्रताडिते तस्मिल्ललायेऽरुणमस्य पृष्ठक।, व्यलोकि रेखात्रितयं विहाखिलैः किलास्य कालत्रयबोधसूच लुलायमेतं स्वकुलायसिद्धये विधेह्य शेषश्रुतिवृंदपाठकं । ३ = इतीरितस्तस्य निधाय मूर्धनि करं स वेदाकरमेनमातनोतु ॥२९ समक्षं सर्वेषां ध्रुवमभवदेषां द्विजनुषामशेषाणां गोदातटभुवि तु मोदाय विदुषां । चरित्रं चित्रं तन्महिष इह संतर्जितबुधोःखिलानुञ्चैर्वेदानुचितपदभेदान् समपठत् ॥ २१ ॥ एवंविधानि विविधााने विलोकिताने ज्ञानेश्वरस्य चरितानि महाद्भुतानी। विप्रास्ततोऽत्रमिलिताः सकला विशुद्धेः पत्रं पवित्रहृदयेन समर्पयामः ।। २२ ।। ज्ञानेश्वरस्मरणतः स्मरणेन मुक्तान् मुक्गजोऽयमखिलानु खलु कर्तुमिष्टे । निंद्य न बोधरहितैः स्वहितैकसिध्यै वंद्यो ध्रुवं सुकृातिभिः कतिाभः समस्तैः ॥ २३ निध्यंबरयमक्षोणीसंयुते शालिवाहने। माघे शुक्रे च पंचम्यां सर्वजिन्नामवत्सरे ॥ २० । श्रीमदज्ञानेशचरणयुगुले सुरसेविते । बोपदेवेन ग्रथितं शुद्धिपत्रं समर्पितं ॥ २५॥