पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१०

या पानाचे मुद्रितशोधन झालेले नाही

भा०लाएका प्रीनिमाविकरातिसम्यगितिविमिछमेक्सिाविञ्चभावनावसर्वसत्तशोधकानुाहतारितकानगहीनाअनुमादिताप रेक्रियमाणःसंरकनः सहभिागलोधमादवहादात्यर्थः यहादेवया विश्वरमंच-सनियतामपिशामिबियामा उपकार उतरत्याहयेति पण्पदणका नयस्यम१३॥वापिभगवदनिर्णयेपि विदेहस्यजनकस्य।१४) आर्षभागमति सान्दयों निमप्रतिप्रियवतइति॥९मासधर्म विवक्षयामाक्षधर्मापौत्रवननेछयांत्रवतीयवासरवोशमाहगतस्यचं नारदउवाचा सम्यगनवमिनभवनासालनयनायरछसेभशवनान्धर्मावविश्यमावनानू॥१॥ नानूपठिनाध्यानआहतोवा उमादितः सघापनातिसमदेिवडिहापिहिशखयापरमकेल्याएर पुण्यश्रवणकीर्तनास्मारितोगनियंदेवाना रायगामम॥१३ अवायुदाहरेनीममिनिहासंपुरानना आर्षसाच सेवादविदेहस्यमहात्मनःपूयानियतनाम सतामनी: वायंभुवस्ययः। तस्याग्नीधस्तनानाशिषमस्तसतःस्मत:तिमाहुसदैवीकामासधर्मविवक्षया अवतीण नशनने स्यासीद्वापारगावधातपोलुभरनज्यिानारायणपरायणशविरब्बानंवबमनद्यन्नाम्नामरितमानी। श्रीरामायनमः टपारगंमतहातमासीतू॥१६तिषामबासनानामध्येनवयोगेश्वविजिगी नामवषयस्यनाम्नाभारनामत्यतविरव्यानमासीत्। एतनतत्यधर्मातिरकोनिरूपितः। 50श्रीरामायनमगाश्रीलंडनमें: