पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१०१

या पानाचे मुद्रितशोधन झालेले नाही

किंचायावानू देशकालापरिछिन्नःयश्वसर्वात्मायावासच्चिदानंदादिरूपातमांज्ञात्वाअज्ञात्वापिायदा विशेषतःपुनपुनीवारको भावनयभजनीति/३३॥साधलक्षणमुक्तभक्तलक्षामाहामद्धिगत्यशभिःगलिंगानिप्रतिमादानि सर्वलाभोसर्वयक स्यसमग ३५/पाणिजन्माशम्यादीनितदनुमादनावलि विधानेपुष्पापहारादिसमपरीसर्ववार्षिकपर्वसचातुमीकादश्याषिक ज्ञात्वाज्ञात्वाथयेवमायावान्पश्यास्मियावाः भजपनन्यभावनतमेततमामनामलिंगमडकलनदीनस्पर्श माचन परिचर्यास्तनिःप्रव्हरणकर्मानुकीलेन।३४ामकथाश्रवणश्रद्धामदनुध्यानमुद्दकोसलामोपहाणंदास्येनांक निवेदन ३५/मजन्मकर्मकथनममपर्वानुमोदना गीतनांडववादिनमाटीमिमहोत्सवः ३४ायाबाबलिविधानच सर्ववो पिकपर्वस, वैदिकीनांत्रिकीदीक्षामदीयवधारणावाममाची स्थापनश्रद्धास्वनःसंहत्येचोद्यमाउद्यानोपवनाकीरपुरम दिरकर्मणि ३० संमार्जनोपलेपाभ्यासकमंडलेवैनन:रहनुभक्षणमयंदासवद्यद मायया॥३९॥ श्रीरामरामाम। शेषतः॥२७ उद्यानादिकरणेसामसत्तिनाथसनिवान्यःसंभूयोधमा उद्यानेयुष्यप्रधानोउपवनपुलप्रधानवनोआक्रीकीरा छान वासंमार्जनरजसापकरी उपलपःगीमयादिभिरालेपन सेकेतरेखोक्षामंडलवर्ननसर्वतोभदादिकरणं मह्यमम३९ श्रीराम