पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१०२

या पानाचे मुद्रितशोधन झालेले नाही

तस्यधर्मस्यापरिकीननाचयमन्येनवानिवेदिनीनोपयुज्यातूनस्वीकातूएतञ्चसाधारस्थावरविषयारागपानविषयवाभनया तुयालमवाषर्मासापवासरत्यसलयरिकीर्तिताविसानैवेद्यसिक्येनपुण्यंत जतांकलाह द्विरूपसुरवनामनवद्यमदरहराया दोदकचनिमल्यिमस्तकेयस्यसा युनाइयादिवचनस्यीयदा अंन्यस्में निवेदिन मेनोपयुन्यान्यन निवेदये दिसर्थःगाविधानि अमानित्वमदंभित्वकृतस्यापरिकीर्तन अपिदीपावलोकमेनोपयुज्यान्निवेदिता कायद्यदितमलोके यञ्चानि प्रियममिनमानिन्निवदयेन्मवन्दान सायकल्पनरोभिजाएगावौवेक्षवः खेमजला रात्मासर्वभूतानिभद्रपूजापदानि में सर्यतुविद्ययावय्याह विषोनौतमोआनियनविनायगोबगये वसोदिनाविश्वेंधुसत्कत्याहादखेध्यान निलया|वायौ भुरयधियातीयव्यस्तोयपुरररुतेः । श्रीराम वेदितान्नेनयव्यंदेवतांतपिश्यश्वतयंतदानंसायकल्पते॥पितोतुयोदद्यारयेपरमात्मनारतोदा-पितरस्तस्यभवति केत्राक्षागिन इत्यादिवचनेभ्यः॥४०1४/इदानीमकायापूजाधिहानान्याहासर्यनिहिभद्र॥४॥अधिष्ठानदेन पूजासाधन्याबाराम हासूर्यरतिविमिः।जव्याविद्ययासूक्कैरुपालानादिना अंगहनदवयवसोदिनोरणादिनबंधुसलत्याबंधुवरीमानेनार दिखेहदयाकामुरबधियाहृदयप्राण्यातीयनीयादिमिद्रव्येस्तर्पयादिनानिमोक्षगवने वासुदेवायनमः॥श्रीराम