पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१०४

या पानाचे मुद्रितशोधन झालेले नाही

भा०एनद्वादशोसाधसंगस्यमहिमावर्णित:पुरा कर्मानुष्ठानतत्यागव्यवरप्वाचततःपर।नरोधयतिनवशीकरोनियोगःश्रासनप्राणायामादिः) साव्यतत्वानांविवेकाधमै सामान्य हिंसादिस्वाध्यायोवेजपानय कृछादित्यागःसंन्यासमष्टापूरचा नवातस्माग्निहो वादिनकूपारामादिनिमाहोदक्षिणाशब्देन सामान्यनादानलक्ष्यनेत्रितानिएकादश्युपवासादीनि यज्ञदेवरजी छेदा सिरहस्य श्रीभगवानुवाच॥नरोधयतिमीयोगोनसारंगधर्मवचनखाध्यायस्तपस्यागानेशाचदक्षिएगवतानियतछंदामिती निनियमायमा यथावरंधसत्संगःसर्वसंगापहाहिमा से सगेनहिदैतेयायातुधानामगारवंगाः गेधशिरसोनागाः सिद्धाभ्यारणीगुरकाश विद्याधरामनुष्यवैश्या भूद्रास्त्रियोत्पूजाकारजस्तमः यस्तस्तिस्मिन्यूगेयुगेशबहवोमन्य देवानारत्वाकायोदधवादयः विषपबिलिबीरगोमयश्चाथेबिभीषणासंगीवोहिनुमानोगंजौगधोवणिक्यथः॥ व्याधःकुबाबजेगाप्पोयज्ञपत्यस्तथापर निनाधीतश्रुतिगणानापासिनमहलमा अवतानमनपसोमसंगामामुपागता। पाअवधेवशीकरोतिाशयातूधानाराक्षसाशमालायातः कायाधःप्रहादमा/ऋक्षाजीववानागथ्रोजटाथशवणिक्पथरतलाधा सव्याधीधमयोधः यज्ञपत्ये दीक्षिनभायोनिषासत्संगेव्यतिरिक्त साधनांतराभावमाहातइति अधीनाःश्रुतिगायनदर्थचनोपासिना महनमायस्ततथा।किंचा अवतांतपसानजनानियेषांनतेनानितपासियरलेचतेचानथो सत्संगादितिसङ्गि-संगोनाममयेवसंगरत्याभ भयाकायदाविसगस्यापिसत्संगत्वविवक्ष्यताम्बस्यापिसत्वात्यहामिदीयानांसंगादित्यर्थः। श्रीरामरामरामरामरामराम ।। न