पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१०८

या पानाचे मुद्रितशोधन झालेले नाही

क्षिाएका अभिव्यकस्य सतसक्ष्ममध्यमक्रमेणाभिव्यक्तोटांतः।यथेति॥यथानिखेउमाअयकोमरूप-दारुणिअधिकमयमानःअनिलःस हायःसनूअणुःसूत्मविस्फलिंगादिरूपोसवनि पुनःपछटोजानोहविषासंबई नेतथैवेयवाएगीममाभिव्यकिः पाउतावीग्य निमुपसहरन्नि तर दियवलिवानदिवानिएवगदि गदनभाषामेव्यक्तिरित्यपसंहारकर्महलया निगति पादयोः विसर्गःथायूपरख्योरितिकर्मीयों णाघारगावधाएगीरसोरसनहकुदर्शनीस्पर्श-स्पचनिनिःश्रवणमिनिसार्ने दियागां॥संकल्पोमनसःविज्ञानेबुद्दिचित्तयो अभि यथाग्नलारखेऽनिलेबेधुरुष्याबलेनदारुण्यधिमध्यमानः अणुःप्रजातोहविषासमिध्यतेतथैवमेयक्तिरियहिवाणी एवंगदिःकर्मगतिर्विसधागोरसाहकापश्रुतिश्चासंकल्पविज्ञानमथोभिमानःसूरजःसत्वनमोविकारमा ९॥ अयाहजावास्ववदायोनियकएकावयसोसायः विलियबाक्तिबहुधेवभातिबीजानियोनिप्रतिपद्यनेहत/२०॥ य मानाहकारस्यासूत्रधानस्य।सत्वरजस्तमसोविकारोधिदेवादिस्विविधःप्रपंचामव्यक्तिरितिपूवेगान्वयः।लातस्मादीश्वराभिव्यक्ति रूपाप्रपचानश्वरदिन्नोस्तीत्याहअयमिताअयंजीवईश्वर आदांवव्यक्तिरकएवश्यसाकालेनविलिविभक्तावागादाद्रियरू पात्राक्तयायस्योयही विशेषणग्लिशंपीलिंगितामायावालियनसबहकारइवाभातियतःसएबायः विधियणायाम डायानिलोकपम्नस्यकारातःगएकस्पबहधाभानीमायोनिक्षेत्रप्रतिपद्यप्राप्यबीजानियहदिनि।।२वाश्रीरामवरणामजत। ॥श्रीराम ॥५४) Song