पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१०९

या पानाचे मुद्रितशोधन झालेले नाही

यस्मान्भायाविलासत्वानदाश्रयमिदंजगन्नत पृथगिनिसदृष्टीनमाह॥यस्मिन्निनि। नुचित्तानेसंवास्छितिर्यस्यसपटोयथातथानस्मि निदै विश्वानंदीनंतुषुपटवापोनियक विवाएवंभूनसमश्यियात्मकं विश्वमविधयात्मन्यध्यस्तंदृक्षसंजीवस्यकत्वादिसंसार हेतुःअनस्त दिवेकज्ञानेनकर्मादिसर्वत्याज्यमित्युक्तमित्याशयेनाहायरषइतिसाई स्विभिः सुराग अनादिकमीमक प्रवृनिस्वभावः) पुष्यफलमोगापवर्मतत्फलेवाप्रसतेजनयति।।२। वक्षरपंचयनि। इनिादेखएपपापाअस्यबीजासचनमूलवातंअपरिमिनाः • यस्मिन्निदंप्रोनमशोषमा पटोयथातंतु विनानसंग यएषसंसारनरु पुरापारकर्मात्मक-पुष्यफलप्रसते ॥२॥ दब स्यबीजेशनमूल विनाल पंचस्कंधायचरसमसूतिःदवाकबगारवोदिसूपर्णनीडस्विवल्कलोहिफलोर्कप्रविश दोन फलमस्यगंधायामेवराएकमरएपेवासा हंसायएकैबहुमतमोज्यायामयवेसवेदावेद १२३ श्रीरामराम॥ वासनामूलानियस्यायोगुणाःनोलानिप्रकारांथस्यापंचभूतानिस्कंधायस्यापंचरसाःशब्दादिविषयास्तषीप्रसूनिर्यस्मानाबॉएका र चशारवा दियागियस्यायोमपूरयिोजश्वपरमा मनोनयेस्मिनाचीवल्कलानित्वचावातपिनश्लेष्माएगीयस्ये। हे सखदुःखफल यस्यसः। अर्के प्रविष्टः सूर्यमंडलपर्यनव्यान्न तनिधिगतस्यसंसाराभावातूर तत्पललोनाहानंतीनिराधा-कामिन यामचराः। यहत्याः अस्यरक्षम्यफलदुःखमदंतिपरिणाम स्वर्गाटेरपिद-स्वस्वरूपत्वातू। सावि विनोहरण्यवासाःसन्यासिनएकफलसहए मदानाएकपरमात्मानससारक्षमायामयमेवंबहरूपईज्यःपूज्य गाभिःळवायोवेदसवेर्दनत्वार्थवेद।।२३/नारामायनमामार