पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१११

या पानाचे मुद्रितशोधन झालेले नाही

सधरिजस्तमश्चहन्यात्।कुनानविद्यनजनमायस्मात्सोजमायनःसत्वमित्वस्यवृद्रियस्मात्कारासः।अतएवनकार्याधर्मप्रति धोपिनास्नीत्याहीतस्मिनुभयस्मिन्ह तेतिन्मूल नेरजस्तमासीरागद्देवादिनांप्रमादॉलस्यादिनाचमूलेयस्यसः सात्विकोपासनयोसत्वंवर्धनाश्त्य कलानेवसत्वदिहेतूनूदयितुंसामान्यनोगत्रयवृद्हेितूनाह।आगम शास्त्रापपापः कचिदागमार्थ इतिपाठाअन्यिायोपार्जितस्तिष जाःसुपुत्राः देशाहक मुगसंचारकालावसंना दिकर्मवणोश्रमादिविहिनीजन्माउन्नयकुलविशुदध्यानदेवना विषयामंवोगायच्यादिः संस्का रोगधिानादिरगहेतवःसत्वा पनिता गएनेषामपिवैविध्वंशशानयरंपरयानातव्यमोह।एषुसालिकादिनिर्णयमाहाएषामेवम व धौरजस्तमोहन्यात्सत्वहिरनुत्तम् आभुनश्यतितन्मूलोद्यधर्मउलयेहत आगमा पःप्रजादेवाःकालःकर्मचज नाच॥ध्यान मंत्रोथसरकारोदछौ तेगुणाहतवातिनत्सात्विकमेवैषीयद्याद्वारे प्रचक्षतनिंदनितामसंतनद्राजसंनपेक्षिने ५॥ सात्विकान्यवसवतपुमान्सत्वविवृदये।तिनोधमस्तनोज्ञानयावारियोह||६नमानारायणायनमः॥ ध्यप्रवक्षनेत्रसतियद्यन्निं नितनत्यनुर्व रुपेक्षिनरत नचनिंटितंतदाजसं//५/सात्विकान्येवेतिनिनिवारवाएयेवसेवेतन प्रवृनिवाखेउवास्त्रिाणितीथपिएवनगेंधोदकामगद्याजाजनाःनिवनोन्नान्नप्रवनहराचारान्।विविक्तवानरथ्याभूतदान कालबालेमुनादिकंध्यानादौनप्रदोषनिशीथादीनामचनियनकाम्याभिचारादीनि जनमंचवेष्वशवदीक्षालाएंगेनीक्तक्षद दक्षिारुपध्यानश्रीविष्ठानकामिनी विहिषांीमत्रप्रणवादिकनकाम्यनद्रा संस्काराआत्मनःबोधकनेतु केवलेंदेहगुहादीना।ननुज्ञा नवाक्य श्रवणादिवात्पधने कितनसत्व सुध्धाधर्मेगवाताहायावहमतिः आत्मापरोक्ष्ययावञ्चदेहयनत्कारभूतयुगपोहः तावत्ययनज्ञा नभवनीत्यर्थमा