पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/११८

या पानाचे मुद्रितशोधन झालेले नाही

भा०एअनुमानानि यति॥ईक्षेतेति॥३दजगतूविश्वममीक्षतानवहतः।मनोविजमिनवादृश्यत्वादिनाद्विशत्वाञ्च रचनवत् अति चेन्चवाञ्चअलानल वक्तननुचिमोपिनिविषयाकस्यानवाहाविज्ञान मिति। निगमननस्मा विधायोयेगुगपरिणामहतो विकल्पोभेदः समायेति ३४ तस्मातनोह यातूदृप्रिति निवसनिजरूरवानुभवोभवत नन्नश्चल्यार्थचनिनतलातूझीनिरीहश्चत्तवेत्। मनोवाकायच्यापाररहिनश्यर्थःनितुसर्वच्या पारपरिहरामनिनिपुणगानोंदुबाक्यपानसोजनाहौरवाभाविकतानदेहवनःसर्वथात प्रिनिनिवर्ननायोगात्युनःसंसार-स्यादव क्षेने विश्वममिदं मनसोविलासंदृष्टविनष्टमतिलोलमलानकोविज्ञान मेकमरुव विभानिमायारच स्त्रिधाराणविसर्गहताधिक ल्या ३४ दृधिनतःप्रतिनिवसनिकजनमस्तसीभवन्निजमखानुभवानिरीह-संश्यतेक्वचयदीटमवस्तु बुध्यात्यक्तित्रमायनसक्दम निरानिपातात २५/देहं चनश्वरमवस्लिममुत्थितंवासिद्धानपश्यनियतोध्येगमस्वरूपी देवादुपेत्तमुनदैववादपेनवासोयथापारी कृतं मदिरामदांधः॥३५॥ राना नवाहासदृश्यरतिकचिदावश्यकादारादिषुयद्यपीदंसंदृश्यने तथापिपूर्वमवस्तबध्यायत्तू त्यतनमनमोहायनभवदेव।कितदेहपातपय तसातारवस्मातासस्कारमात्रगावासोतवेदित्यर्थः।२७एतदेवोपायनिगदडॉमिनि आसनास्थिनउत्थायतत्रैवस्छिननन क्वचिद पेनानगतपुनरतत्रैवापनवादेहमणिनानुसंधनेोकतान्यतायेत येनदेहेनस्वरूपमध्यगमताजातवान्। तदेह यानःकारणादितिवा।। परित परिहितं वासोगन स्छिनेवायथानोवेनितहत॥३५ श्रीशमायनमःमः श्रीगुरुदेवतायनमःरामरामरामरामेरामरामरामरामराम।