पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१२२

या पानाचे मुद्रितशोधन झालेले नाही

॥भा०ए० तेषोतुछफल्लमाहाआधनवंतइति। एषालोका-एतैःसाध्यानिळानितमोनियामाहावसाना-नोगकाले प्यस्यादिभिःश्रुचार्पिताः याता/क्तर्मुरव्यत्वमाहामयीनियावसमाप्तिाहसभ्य मयापरमानरुपण आत्मनाक्वेश्वर पत्वेनस्फुरना/ १२ किंचांअन्यषतिजल्लोकादि पाराचन्नमवतन्यनुपरिपूर्णमित्याह अकिंचनस्पनि/परिपूर्णतामेवाहानपारमममितिरसाधिपत्यपानाला दिखाम्पं। अपुर्नमयो। क्षमपि।महिनामांहित्वान्यन्नैछानि।अहमेवतस्यप्रेटरत्यर्थः कामेमापिसऐवप्रेष्ठरत्याहाननयनिहाया।आत्मयोनियापुत्रोपिावीक आचंतवंतएवषालोकाःकर्मविनिर्मिता दुःरवोदकत्तिमोनियाःक्षदानंदाःनुचार्पितालामय्यर्पिनात्मनःसत्यनिरपे क्ष्यस्यसर्वनामयात्मनासरवयत्त कुनःस्यादिषयात्मनाअकिंचनस्यदानस्युशांतस्यसमचेनसामयासंतुष्टमनसः सर्वाःसरवमयादिवशमशनपारमेयनमहेंद्रविष्यगसार्वभौमनरसाधिपूस नियोगहीर पुनर्विवामय्यपितामेछ निमहिनान्यताअननथामप्रियनमआत्मयोनिन शंकरानवसंकर्षणोनश्रीवात्माच यथासवान।१५) निरपेक्षमुनिंग तंनिरसमदानी अनुबजाम्यहंनियंपूयेयेत्पधिरेणेभिः॥ १५ ॥ राम रोमस्वरभूतोपि।संकर्षणःश्चातापिाश्रीर्यािपिाआत्माभूनिरपिायथाभकरनिकोतिहणाभवानिति ज्ञानिनःप्रियतमत्वमेव ।। दूत्रीयतिपययमदनबिला गनिवित्रीकुर्यामिनिस्तावनेत्यर्थःचतुर्विधानजनमांजनासहनिनोन अलौजिज्ञासरारज्ञानीचभात पक्षानेषाज्ञानीनित्यमुक्तएकभक्तिर्विशिष्यतापियो हिज्ञानिनात्यर्थमहसचममप्रियःउदारा:सर्वस्वनेलानीत्वासव मनं निभगवस्वर्ग 8३ ।