पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१२६

या पानाचे मुद्रितशोधन झालेले नाही

भा०ए० F६३॥ विपर्ययेणरेचकपूरक कमेगापिायहा।वामनाध्यापूरिनंदक्षिणयात्यजेतू तयावायूरितवामयत्येवं विपयेणायथायोगाईडयापूर यहायुसजपिंगलयातनद्रनिनिर्जितेंदियइनिप्रत्याहारउक्त प्राणायामादिविधः संगीगर्भवति।नेत्रत्वात्मणवगर्ममाहाहहीनिहो श्यााभूलाधाराहारश्याविधिसंतघंटोनादतूल्यमोकार हदिसंतं पारणेनोदीय उद्वादशांतपर्यनैनीत्वाकर्थ बिसोवनाकमलनालनतुवत नवमानातानस्वरपंचदवाबिंदूसवेशयेत् । अर्थपुनरित्यस्यतंचबिंदुधिरकुर्यादित्यर्थः यदामूलाधारादारभ्यर्धातपर्यंत बिसनतुवत्सूक्ष्म प्राणस्यवोधयेन्मार्गरेचारककै विपर्ययेणापित्रानन्यसेनियने दिया आद्यविछिन्नमोकारघंटानादविसावत्॥ जि प्राणेनादीयतनाथपुनःसवेशयसरी ३४ एवंपावसंयुक्त प्रोएमिवसमभ्यस दवाईत्वस्तिषवमासादाजितानिलबा२५ हृत्युडरीकमतरमूर्ध्वनालमधोमुखे। ध्यात्वार्ध्वमुखमुन्निदमरपत्रसकर्णिकीकर्णिकायांन्यसेत्सर्वसामाश्रिीजरोत्तरदान वन्हिमध्यस्मरेटूपममैतध्यानमगलासमंपशांत मुरवंदीचारुचतुर्भुजाइ5 अविछिन्नसंततं हदिमनसिप्राणेनोदीर्या भिव्यज्याथपुनरतत्रीकारघंटानादतुल्चश्वरमुदाजनादस्थिरीकुर्यादितिमासादकिजिनानि लाभवात ३५ एवंधानीगमुक्तायावामित्वस्यो नरंवक्तुंध्येयपीठमाह गहत्युजीके मिनिसाईनायतरछदेहातीजीवनालमधो राम मुखमुकुलितंचकेदलीपुष्पसकावायदस्तिनहिपरीनंध्यात्वेसर्थः।न्यसेचिंतयार नवसचिशेषाध्यानमाहविन्हिमध्यइतिषनिन्ध्या नमगलध्यानस्यनुभविषयसमअनुरुपावय। दीर्धाथ्यारवश्चत्वारोभुजायस्मिस्तन३७॥नमोभगवतधामदेवायनमः॥ ॥