पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१२९

या पानाचे मुद्रितशोधन झालेले नाही

नाःस्वर पेणोपदिवानिाअमितिसाई पंचभिःअणिमामहिमालधिमाचमूव्हायनिनःसिक्ष्यापानि म सिदिःसर्वप्राणिनामिंघियैःसहन नधिछादवतारखेपासंबंधश्त्यर्थः। तत्तदिदियरतनहिषयाप्राप्तिाननुन दिदियः सहेतजरियालिरयोगिनामपिपर्यायेंएगभवतीतिचेनबाहे। प्राकाश्यमिनिाश्रुतपारलौकिकषुदृथ्षुदीनयोग्यष्वपिसर्वेषुभविवरादिपिहिनेष्वपिपाकावयभोगदर्शनसामयसिंडिकाकीनामायानंद शभूतानांप्रेरणनित्रेश्वरमायायाःअन्यषुनदंशानपिराईशितानामसिदिक्षाविषयभोगेष्वप्यसंगोवशिनासिादायकोमन्यारवंकामयने अणिमामहिमामूर्नलिधिमाप्रापिरिट्रियाकाप्राश्यश्रुतयेषु शनिप्रेरणमीशितागुणेष्वसंगोवशिनायकामस्तदवस्य निएतामेसिवय सोम्यवहावोत्पनिकामनाः॥५/अनूमिमत्वंदे हैस्मिन्टूरेश्रवणानामनोजव:कामरूपंपरकायप्रव शनीय स्वदमृत्युर्देवानीसहकीड़ानुदर्शनायथासंकल्पससिद्धिाज्ञा प्रतिहनागरिमा विकालतत्वमईई परचिनाध भिज्ञता अन्यकीविषादीनांप्रेक्टिमीपराजयः॥ना तनवस्यतिनस्यनस्यसीमानं प्राप्नोतीतिलिहिलाओत्पनिकाःस्वाभाविक्यो निरतिशयाश्वेत्यर्थमाटेहेन:सिद्धिराहाअनूमिमत्वकात्य सा दुसरणहत्यदूरश्रवएदिने निहसि हीरामनोवेगेनदेहस्यगनिकामितरुपमाविरपरकायप्रवेशालाचछामृत्युअसोभिः स. काशातासामनुदर्शन प्रानिःसंकल्पानुरुप प्राप्निरप्रनिहताआसमेनानियस्यास्साआज्ञाचवेतादशाबाशद्रसिदीश्च बोहरात्रिकालतत्वमितिमशीनोधायनमिभवः॥अन्यादीनासतभनाज) श्रीरामरामरामरामरामरामरामरामरामरामामराम॥॥