पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१३

या पानाचे मुद्रितशोधन झालेले नाही

. प्रथममात्यंनिकंक्षेमंकथयनिमन्यइतिानकुतश्चिद्रययस्मानकुतश्चिद्भयाअवसंसारे।असदात्मभावादाअसतिदेहादावालानावनाता नित्सर्वहाउहिग्नेबुद्ध विश्वासनासर्वथानिदोषयवपाबुजोपासनेभीनिवर्ततेनती/भागवतधर्मलक्षएमाहे येवैज्ञप्तिामवादिमुरखे नवएश्रमादिधानुक्तानिरहस्यत्वातच मुखेनैवभगवता विदुषामपिसाअंजासूखेनवो मलब्धयेयवैपाया प्रकान्तानुभागवतानू धर्मान्विदिअंजापदेनोकेरुकरवविणतियानिनियानास्वायाश्रित्ययोगादिम्बिवनप्रमाद्यनांविनविहन्यनाकिंचानिमिल्यनेनेया वन्नपिरहषुभागवतधर्मधुनसरलेतानिमीलनेनामांसानायथागश्रुतिस्मृनिउनेविप्राणीपतिंकीर्जिताएकेन विकळे कागाद्वा क्यामंधकीर्जिनइनिाअज्ञात्वापीत्यर्थःयथापदन्यासस्वानमतिकैम्पशीघ्रपरतापदन्यासेनगतिविनातदत्रापिकिंचिदतिक्रम्यानि कविरुवाच॥मन्ये कुतश्चियमयुतस्यपादांबुजोपासनमवनियोउहियबुद्देरसहात्मशावादिश्चात्मनायव नितभीः॥३३॥ यूव गवतापातापायाचात्मलब्ध अंजापूसामविदुषांविहिभागवतॉनिहतान् ३४ायानारायनरोराजन्नप्रमाऽतक हाच धावान्नमाल्यवानोनरखलेन्नपनेदिह ३५ कौयनवाचामनसेंद्रिय बुध्यात्मनावानुसतस्वभावातू करोमिया शंकर परस्मनारायणयिनिसमर्पयत॥३६॥ कम्यअतिशीघ्रमंनुशनधावन तथानुतिश्पन्न पिनवळत यातू नप्रत्यवायीस्थानानथानपनेतूफळानवश्यतू ३५ननुकतभागवताधर्माः। ईश्वराप्तिानिसंर्वकमाएपपीत्साहकायेनेताआसनाचिनेनाअहंकारेणवााअनुसतोय-स्वभावस्तस्मानाअयमर्थःनकेवळ विधिनः कृतमवाननियमस्वभावानुसारिलोकिकम्पीति तथाचभगवहातासायत्करोषियदनासियज होषिददासियत यत्नपस्यसिकातेय तकुरुष्वमदपेण मिनि। यद्दनिनुकायादीनामेकमनालनइत्याशंक्याहा अध्यासनानुसतातञानात्वादिस्वतावाद्ययंकरोतीत्य तत्सककपरस्मैपरमेश्वरायनारायणायेनिसमर्पयेता तथासतिसककमपिकर्मभागवताधर्मएचभवतीतिभाकधाश्रीरामायनमः।