पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१३०

या पानाचे मुद्रितशोधन झालेले नाही

भाएतनध्दारणाभिःसहविशेषनोनिरूपयति यथेनियावत्समानिरभूतसूक्ष्मापाधीमयिनन्माचंभूनसूक्ष्माकारंयउपासतेस सन्नात्रोयासक- मममहीयमणिमानारामपाधिक ज्ञान शक्तिमहत्वोपाधीमयिनन्मात्रयथासेम्छमहनत्वाकारतानाचे नि।आकाशादिभूतोपाधौवमयि मनोधारयनानेनद्भूतमहिमानपानातीत्यर्थः ११/वाव्यादिभूनानायपूरमाणवानन्मयतदुपाधीचिनमायरंजयनयोगी॥कालेसूक्ष्मार्थनांकाल परमाणपाधिरूपतामितिलेधुत्वविवरण तदुकासकाल-परमाणुवयोभुक्केपरमाणुतामिनि/१२/वैकारिकाकोपाधौमय्यविलमे कार्य।आ 15 एनाउद्देवानःपोकायोगधारएसिहयथ्यथाधारणयायास्यायथावास्यान्विाधम भूतसूक्ष्मात्मनिमयितन्माचंधार यन्मनःअणिमानमवाभानितन्माजोपासकोमेम १०ामहत्यात्मन्मयिपरेंयथासेस्मेनोंदेधत महिमानमवामोति भूनानांचंपृथपंथा|१४/परमाणुमयेचित्तभूतानामयिरंजयन कालसूक्ष्मार्थतांयोगीलधिमानमेवाप्नुयात्।)(धार यन्मय्यह तत्वे मेनोवैकारिकेविलासर्वहिंयागोमात्मत्वंप्रामिंधाभातिमन्ना १३महत्यामनियःसूत्रधारयेन्मयिभी नस।।प्राकाश्यपारमध्यमविंदनेव्यकजन्मनः||४| सवूयधिधात्वासट्रियाणामात्मत्वननदधिष्ठातृदेवतारपणप्राप्तिमैश्वर्यप्राप्नोतिरात्रीमन्मना मयिमनोधारणप्रभावादेखें वातानानातावहतरतुसैधेयरनिभावःएवंमदारणानुभावेनमयोगबलमाश्रयइत्यादिषुदेशव्या शकियाक्तिप्रधानमूहलत्वम ॥६५॥ वसूत्रतदुपाधौमायास मेपरमध्यसबाटलंपोकोविंदतेोकथंभूतस्यायव्यक्ताजन्मयस्यनस्यसूत्रस्यत्तदुपाधेर्मभेत्यर्थः।।१४ ॥