पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१३३

या पानाचे मुद्रितशोधन झालेले नाही

यदावाअकालेपि॥यथावनिपाठे।यथावायेनकेनापिप्रकारेणबुध्यासंकल्पयेतातत्तथायथावत्या मातीत्यर्थः यहा।।यथासंकल्पयेताय थावामत्यरोमयिविश्वासकानूभवतिनथातदनुरुपसर्वप्रातीसर्थः।किंकुचीसपेकल्पमथिमनोर्युजन २४ामादिनिपृथपदंममेत्यर्थः सय नहातईविशतु सर्वनियंत स्वतंत्रस्यममभावंप्राप्तगरतारणहेतवः॥२७॥अतःपरंतदाःधारणाविदइनिधिकालक्षेश्वरधारणासूचितोपत्रकोलिकी स्वभाव यथासंकल्पयेद्दध्यायदावामत्परम्पुमानूरामयिसत्येमनायुंजनस्तथानसमभुत वायोमभावमापन्नईविशतुर्वति पुमान कुतश्चिनविहन्यतनस्याचा जायथामम॥२७॥ मङ्गल्याचदमत्वस्य यौगिनाधारणाविदःतिस्पवैकालिको दिन नावादमृत्यूपबंहितारिनाअम्पादिभिर्नहन्यनमुनेयोगमवपुःमयोगांतिचित्तस्ययादसामुदकंयथा॥२॥मविभूति रनुयायेनूश्रीवत्सोस्त्रविभूषिताः ध्वजातपत्रयजनैःसम्भवपराजितः। उपसिकस्यमामेवंयोगधारण्यासुने सिद्धयः पूर्वकथिताउपनिष्ठत्यशेषतः।।३१।। त्रिकालवस्तविषयाास्वजन्ममृत्युभ्यामुफ्→हितात्तत्महिनाअनयचपरचित्तायभिज्ञतापियारयाना/RCअग्पादिसौपचातभून्याभ गवा नित्वंभूतंयोगमयतिभिभूयेताअचहेतुः।मसधागेनियादसामुदकंयथाभिधानभवति तथातस्यवपुयोग्यादयरत्यर्थः। नयवहहतापिव्याख्याता २९ महिनी ममावतारान्॥ध्वजादिभिःसहा ३व उपसंहरतिा उपासकस्यति।एवंएधधारणाभिः३१॥