पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१३४

या पानाचे मुद्रितशोधन झालेले नाही

मा०९ यहा।किनानाधारणाप्रयासेनएक्यवसा:सिध्याभवतीत्या हाजिनेंद्रियस्येतिामधारणानारायणेतुरीयाख्येइत्यत्रोकायासूदुर्लक्षास्या साकानकाचिदित्यर्थी यद्यपवितथापिन प्रारित्याहा अंतरायांनितिनस्पादकीयमेवधारणाकायनान्याःकाम्याइयाहाजन्योल जन्मनक्काश्चिसियोभवतियथा देवानायथा चांदसामुदकस्तापक्ष्यादीनौरवचरवाहापानिज लाजन्माषधित्तपोमंत्रयोगो!" सिद्धयतियोगेनेमहारामित्युक्तेनायोगंगतिमत्सालोक्यादिकपा/२४/नकुतइत्यनाहासेवासा मित्सधेनाप्रभुत्वोपपादन हेतु कारण। जितेंद्रियस्यदांतस्यजिनश्वासात्मनोमुने।महारगांधारयतः कासासिद्धिसादुलभा॥३२॥ नरायान्चदंत्येतान्युजतोयोग मुनमा मयासंपद्यमानस्यकालक्षणहतवा३३/जन्मोषयितपोमंत्रवितीरहसिध्यायोगेनानातिनाःसर्वानान्युयोग गतिव्रजेत/३४/सर्वासामपिसिद्धीनहितुःपनिरहंप्रभुः अहयोगस्यसारपस्यधर्मस्यब्रह्मवादिना/३५)अहमात्मांतरोबा या नावृते सर्वदेहिनां यथाश्तानिभूतेषुबाहनःस्वयंतथा २७ाइतिश्रीभागवते०एकोवास्केधे०पंचोध्यायः । सान श्रीराम पनिःपालयिताचतिकिंचानकेवलं सिद्दीनामवप्रभुः अपितुमोक्षादीनामपीत्याहा अहमितियागोमाक्षासारख्यतत्साधनोधर्मस्यनदुपट्ट एगावलवादिनांच।२५॥ कुतस्तत्राहा अहमिति सदैहिनाजीवानामात्माायतोंऽतेर अंतर्यामीरपतआत्मातम्यिमतरतिभ्रूनेताहक मनर्वत्वात्परिछिन्नानीबाचिश्चयापक रत्यर्थ नत्र हेतु अनावृतः एतत्सहानमाहाभूतेषुचतुर्विधेषुमहाभूतानियाबाहश्यातचभवनाव यमेहमपितथपथः।।३५/एकादपंचर।।