पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१३५

या पानाचे मुद्रितशोधन झालेले नाही

षोडेवोतुहरेरा विर्भावयुक्ता विभूतयःज्ञानवीर्यप्रभावादिविशेषयोपवगिताअंश्चितन्यवान्मवाक्यम्रुतात्मना। अनस्तद्योग्य तापत्यविभूत्योदिनिरूपणं एवतावन्नवाध्यायामप्रनानिरूपितानस्यत्वसमवेत्ताव सप्तमादित्यतथ्याबधसूक्यास्तनिहारसद्याश्चन तःपरे हावीनंतरंकमरुनिसागव्यवस्थित सेतिहासतोयोगनिशयाचत्रयोदशी श्रेय साधनानिहारध्याने नैवचतुवीधारासिद्धि भदेचप्रसंगेन निरंतरे।उड्वप्रश्नतादनमुनरहरिगोचित॥षोडवोहति विस्तारेद्वयोर्वपश्रिमतते। ज्ञानादिनिएरीयेचानायमादीनचिनिएय।। योगत्रयाधिकारतुर्विवाचतदेनेनरेशनवसरव्याविद्यादेवपुषसत्यार्विवेचने जन्ममृत्युपकाचंहाविधोदनमुनर॥परापराधसहने चतुर्भिस्त ने उध्वजवाचावंबरपरमसाक्षादनायंतमपात सर्वेषामसिनावानांत्राणास्त्यिप्ययोद्भवन/१/उच्चावचेषुभूते घुद्धजयमकृतात्मभिः उपासतेखाभगवन्यथातथ्येनब्राह्मणाः।। २ नभोगवनेवासूदेवायनमः॥ दनंतरैः॥ सप्तविंशोक्रियायोगप्रश्वेतदुपवर्णनं अटाविंशत्नःप्रोक्ता ज्ञानयोगोपसंहतिः॥संसारासंभवप्रश्नेतन्मध्यदत्तमुनरंगतद शक्तचापुनःप्रभक्तियोगोपसंहतिः एवंप्रश्नोत्तराएयत्र कमेतानि विवातिः॥अहमासीतरोबाटोऽनावृतःसर्वदेहिना यथाभूना निभूतेषुबाहिरैत स्वयंतयुक्ततेवरतानियथाकचिकनाचक्षणविशेषणोक्तानिनतीकचित्सामान्यपणैवानथात्वमपिवयंवर्ग सदनिविधतीप्र९प्रथमेनविदुल मेवसत्मिकत्वमनुवदानि त्वैबलेनि।अपावृत्तनिरावाणरक्षणंश्छिनिःजीवनबागस्थितिसहितविप्पयोंद्र चौयस्मान सत्वउँपादानकारणमित्यर्थः सदाचारपमारगमाहार्यथातथेनयथार्थत्वेनसर्वक्षनकाररीत्वांब्रानणा-वेदतात्यर्यविदा।। स्वतत्रयाअनश्ववनामापत्राणं