पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१३७

या पानाचे मुद्रितशोधन झालेले नाही

मा ता ताःविभूतीः कथयनिाअहमिनिअस्म छन्दसमाधिकरणाः।प्रथमांताहितीयाचसर्वाविभूतयनास्ताश्योपासनार्थकथ्यत॥षष्ठीचूक्काचान दारसंबंधेचकायद्यथायोग्यध्याततश्चोमीषाभूतानामानिदितीश्चरइनिचसामान्य नाहमुपास्यरत्यर्थ एवं सत्रानवाास्कत्यूभा प्ययातहेतु रित्यर्थः। विशेषता विभूतीराहाकलयती वशीकुर्वतोमध्येगुगानांमध्यांगुणिनिर्मित्रोत्पनिक-स्वभिाविकोयोगुणःसो अहमारमोक्ष्वामीषाभूतानीसहदीश्वरः अहंसर्वाणि भूतानिनेषांस्क्रित्युवाप्पयाअहंगतिगतिमताकाल कूलयना महागुगानाचाप्यहंसोम्यगुहिन्योत्पनिकोगः||जीनामप्यमहतांचमहानही सूक्ष्माएामणहजीवादुजयानाम हमनः।।१७ हिरएयगेभीवदानामंचागाप्रगस्त्रिवत् ||क्षराणामकारोमिनपदानिछेदसामहै।।१२/इदाहसदेवानावसू नामस्मिहव्यवाद आदित्यानामहं विरुदाएंगीनीललोहितः॥१३॥बस्नायर राजषशणामहमनुः देिवपक्षणीनारदोह हविधीन्यस्मिधेनुषु।१)सिद्देश्वरोगाकपिल-सप्रगहिपतत्रिण प्रजापतीनांदक्षोह पिटगोमहमयम।।१५) मीवियुव दैत्यानांप्र-हादमस रेश्वरी सोमनक्षत्रौषधीनांधनेशंयक्षरक्षसां॥१५|| हा सूर्यप्रथमकार्यामहान्महत्तत्व।सूक्ष्मोपाधित्वाईयत्वाञ्चजीवस्यसस्मत्त्वाबर्गुणनात्मगुएरोनचेवमाशयमावाद्यवरापिष्ट द्वानश्रुतः॥१॥वेदानांसंबंधीतेषामध्यापकपदानित्रिपदागायत्रीत्यर्थः/१२/१३ हविर्धानीकामधेनुमानक्षत्रापधानाप्रभुसामायक्षरहासावर