पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१४

या पानाचे मुद्रितशोधन झालेले नाही

भा०९०॥ ननुकिमवंपरमेश्वरभजनन अज्ञानकस्पितक्षयस्पज्ञानकनिवर्सत्वादिस्याच्याहीयमितिायतोभयनन्याययाभवताअनाबुधाबुद्धि मान तमेवाभाजित निनुपायंदेहाभिनिवेशातीभवनिसचदेहाहंकारत सचस्वरूपोस्मरंगात किमतन्नाया करोतिश्चनाहारशापने स्थतिाईशविमुरवस्यतन्माययामनिर्भुगवन स्वरुपास्यूजितनतोविपर्ययोदेहास्मीतितनोद्वितीयाभिनिवेशायभवति एवंहिपास लौकिकीचपिमायास।उक्तंचभगवता दैवीोषागुणमयीमममायादरत्ययामामेवयेप्रपद्यतेमायामेतांतरंतिते।एकयाऽव्यभिचार एयातयामजेदाकिंचाररुदेवतात्मा।गुरुरेवदेवताईश्वरआमाप्रेरचयस्या तथादृष्टिःसन्नित्यर्थः३७ ननुविषयविक्षिप्तस्यकुता भयहितीयाभिनिवेशतःस्यादीवादपेनस्यविपर्ययोऽस्मृति तन्माययानोबुधओभजनं भक्त्येकयेशगुरुदेवताया ) अविद्येमानोऽप्यवसानिहिहयोध्यातुधियास्वभमनोरथा यथा। तत्कर्मसंकल्पविकल्पकंमनाबुधानिध्यादलायनतायात ३७ शृएवंन्सुभद्रागिरथांगपारगर्जन्मानिकर्माणियानिलोके। गीतानिनामानितदर्थकानिगायन्विलज्जोविचरेदसंग श्रीराम यभिचारिणीभनिःसंभवति।कुतस्तरामनयनबनतावद्विषयोनामवास्तवोऽस्तिकिंतुमनोविलासमात्र अतोमनोनियमनभजनादर्भय स्यादित्याहअविद्यमानोपातिदियाइतप्रक्चः।ध्यातुःपुसाधियामनसा स्वप्नश्चमनोरथश्चयथेत्यर्थः ननस्मात्काणिसंकल्पयात विकल्पयति चयन्मनस्तन्निध्यात नयघेताननयकयाभनयातजनादमयस्यादित्यर्थः एतदेयताशयमित्याशेक्सुगममा गुमाइएव निति निदर्थकानि नान्येवजन्मोनिकर्माणिचार्योयेषांनानिाएतान्येपिसाकल्यनज्ञातुमशक्यानीथाहायानिलोक गातानिप्रसिद्धानिएवनायेचविबरअसंगोनिस्पृहमा श्रीरामायनमः॥ श्रीगोविंदायनमः। श्रारामायनमः