पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१४२

या पानाचे मुद्रितशोधन झालेले नाही

॥भा०ए० असंयमनदोषमाहायन्तिाअसंयछनूनसंयछतिवारिसमायतकृतलत्याभवतीत्यर्थः पाएकावाषोउवा तनासमोष्ट स्वधर्मभक्तिलक्षण हंसाधर्ममन्वाहबलचारियहळ्याः ॥कमाहावासात्वतामित्यत्रयोळकर्ममोक्षसाधनेमर्दिनिरित्युक्त। भनिसाधनत्वचकमणामयादितेष्ववाहिन-स्वधर्मवित्पादिनानवनवीतानचकर्मानुसार पोनियमेनादिश्यते अतप्रतिय योवैवाड्यनसीसम्यगरीयछान्धयायनि-तिस्पबन्तपोदान-सवत्यामघटोबुवातस्माइयोमनःप्रागानियछन्मस रायए-मिडक्तियुक्त याबुयातनःपरिसमाप्यते ४५ाइनिश्रीभागवतेम०एकादशधेमहाविभूती मघोडशोध्याय Hell-उद्दवउवाच॥यस्त्वयाभिहतःपूर्वधर्मस्त्वद्भक्तिलक्षणःविश्रिमाचारवतांसर्वषोहिपदामपि यथानुष्ठी यमानत्वयिक्तिर्नुकोतवेन स्वधर्मेएगारविदाक्षतत्समारव्यातुमहीसागपुराकिलमहाबाहौधर्मपरमकं प्रय: नहंसरुसेगब्रलोडक्यात्थमाधवाशासइदानीमहताकालना मित्रकीननप्रायोजविनामर्त्यलोकेप्रागनुवा सितः विक्ताकडिवितोनान्याधर्मस्यागुतनेसुविसमायामपिवैरंगांयत्रमूर्लिधराःकलाना श्रीरामरामरान स्त्वयातसत्तामापूर्वकल्पादीत्वक्तिलक्षणतन्दापक्रतत्साधनमित्यर्थःवर्णाश्रमहीनानामपिरिपदानराणांमधायेनप्रकारे पुष्टायमाननस्वधर्मलानेनुसंप्रदायादेवज्ञास्य ने किपुनर्पणनेन त्राहांपुरेति।परमकपरमश्वासाकसवपञ्चतायन्याहसपायर मायुक(क्नत्यागमात्राजीनीनमागयज्ञयुष्मतमविवक्षयेत्यूतं त्वामागचशासितापिनीविनानभविष्यतिमात्रहतमाहावताना तत्वनोन्यःकलावदाद्याः॥ T