पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१४३

या पानाचे मुद्रितशोधन झालेले नाही

यातनम्मान्नोस्माकं मनुष्यागामध्येयस्यूयथाविधीयत जाधम्पधिदिनपेत कुनःनिःश्रेयसकरम्भजिजनकाअन:मेमत्तः धर्मनिबोध तत्रादौमदुपासनालक्षपाएवमुरमोधर्मासीदाचारलक्षणस्त पश्चासत्तासवमनुनिष्टतामक्तिहेतुरितिवर्णयितुमाहादीवित्तिाक ल्पादोयन्कृतयुगंतासिमनलेचतेदामामुपासनबकेवलं नान्यतू कुवैती निवदुष्टानयुगनामनिरुक्तिमाहातहत्येनिजात्याजन्मनेवारकिंचावि कुर्जावित्राप्रवकाचभवतामधुसूदना सकेमहीननदेवविनष्टक-प्रवक्ष्यनिनःसर्वधर्मज्ञधर्मस्वाक्तिलक्षणः।। यथायस्पविधीयतनथावणयमेषमा बादरीयाहरुवाच॥ इत्थतुश्त्यमुरयनपृष्ठ सभगवानहरि प्रीन-क्षेमा यमंत्र्यानाधनिहिंसनातुनानाशाश्रीभगवानुवाचधम्र्पएपनवप्रभोनःश्रेयसकरोनृणां वणश्रमाचारवतीने मुवनिबोधमेhiआदीकृतयुगेवणेन्निएहसदनिस्मृतः कृतकृत्या प्रजाजासातस्मातहतयुगंविदुः॥१०॥ वेदप्रए वरवायेधहिं वृषेरुपधक उपासनेतपोनियाहंसेमीमुक्त किल्बिषाः||१||त्रतामुखमहाभागप्राणान्हदयात्रयी वि याप्रादुरंजस्याअहेमासत्रिवन्मरवः । धायकामावादपितदानीनान्यत्कर्मास्तीत्याहावेदानिाधर्मश्चमनोविषयोहमेववृषरुपकचतुष्यान्न कियाविषयोयज्ञादि अतस्तपोनि हाः।मनसश्चट्रियागाचश्चकापरमंतपइतिवचनात एकातयाहसंशुद्ध माध्यायतीत्यर्थः ११ पत्रात्रतायुगप्रवरामवराजरूपस्यप्राणा निमित्तात हृदयासकाचादि निस्यारत्रयस्सिकोत होवाध्वर्य कोदावत्रिवृतत्रिरुपायज्ञावावधारात