पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१४६

या पानाचे मुद्रितशोधन झालेले नाही

॥१०ए०] 11७३/ मुजीत अन्यदपियत्संप्राप्तंतच्च निवेदयत्। ननुज्ञानंतुसंयतःसन्नुपर्भुजीतत्यर्थः। यानशय्यासनछान यानेछनायानेनानिदिनमप्रमजया समीपशयनन विश्रीन पादसंवाहनादिमि-समीपासनेन ऑसीनछतांजलिनियोंगप्रतीक्षयानानिहोस्वस्छानेनेत्यर्थमारवाएवभूतनयस्य साराएवमुपकुंर्वाहास्यधर्मानुत्वनिधिकस्यविशेषधर्मानाहा यदीनिषाहः॥ असावनचारीयेदिईदसोलोमहलोकंततीब्रलला सायंप्रातरूपानीयपक्ष्यतस्मनिवेदयतायचान्यदण्यनुज्ञानमुपजीतसंयतः॥२शाशुश्रूषमाणावार्यसेदोपानीय सीत नाचवत् ॥ यानय्यासनस्याने नानिकिताजालिः२नाएवतागुरुकुलेवसेडोगविवर्जितः विद्यासमाप्यतेयाव हिवद्वतमरवरित।।३॥ यद्यसाधंदसालोकमाराक्ष्यन्द्रमविरापागुरव विन्यसेदेहं स्वाध्यायार्थबृहद्वतः||३० अयो गुराबात्मनिचसर्वभूतेषुमोपर। अपथग्धीपासीतबलवर्चस्वकल्मषः शास्त्रीगो निरीक्षणस्पसंलापश्चल नादिको प्रागिनोमिथूनीभूतानगृहस्थोऽयनस्यज॥३२॥ स्य कंचारोक्ष्यन्नारोदमिछतीत्यर्थः यहादसालोकमिनिब्रालोकविशेषणीयत्रमार्जधरा कलाइत्युक्लत्वात्।नहि बहतःसन्बृहन्लेठि 3 कवनयस्यसः॥विन्यसेत्समर्पयेत् अधिक स्वाध्यायार्थअधीत निकयार्थवान सर्वत्र श्वरोपारितंबलॅचारिग कर्नयत्वेनोहाअयावितिगाज बलव वेदाभ्यासतजनहानोशातस्यवं वनस्छ यनिसाधारणधर्मानाहात्रीणामिति निरीक्षणभावगमीचलन परिहास एवमादिकत्य जेव। मिथुनीभूनानयतस्त्यजेतानपश्यदित्यर्थः।।३२ श्रीराम राम