पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१४८

या पानाचे मुद्रितशोधन झालेले नाही

भा०९०11 1921 ईज्यादयस्वर्णकानामावश्यकाःधर्माःप्रतियहादित्रयेतुवृत्तिःसाचनालास्येवा।३९ तत्रापिमुरयांमुस्वतमांचान्योवृत्तिमाह।प्रतियहरति तयोजिनाध्यापन योरपिकापरयादिदोषपश्यनशीलै स्वामित्यकै क्षेत्रपतितःकदिवानाएवं कृतिकार्यबानोन सोढव्यमित्याह। ब्रालपास्यति॥४४ाउछ नि म विपणादियतिनकगोपादानंतोत्रील वृत्यकीलत्यतयातुरचिजस्यमोक्षफलमाह।चिलोंढेतिामहर्तिआ इज्याध्ययनदानानिसवेषांवहिजन्मनी प्रतियहाध्यापनंचब्रामणस्यवयाजन।।३१ प्रतियहंमन्यमानास्तपानेजोयशो नु। अन्याभ्यामेवजीवेतशीलैशेषतयोगटवानीस्नास्यहिदेहीयेक्षकामायनेष्यताललायतपसे चेहप्रेत्यानं तमरवायचा ४५ शलोछत्यापरितुष्टचिोधर्ममहातविरजंज.पागधामय्येपित्तामागहएचति मन्त्रातिप्रसने सम्प निवानि।।समुहतियेविप्रंसीदंतमसरायणं तानुवरिष्यदचिरादापमानौरिवाएवात्मागासर्वाःसमुद्धरेराजापिते वव्यसनात्मजा आत्मानमात्मनाधीरोयथागजपतिगजाननिवेधिधोनरपनिविमानेनार्कवचसा विधूयहाभुमेह स्न मिटेगसहमोदनाधीरामायनमः॥ श्रीराम॥ तिथ्यादिलक्षणे।विरजनिष्कामसेवमानःगृहए वगृहस्थाश्रमएवनातिप्रसताअनिशयनविरागमकुर्वन् शानिसमुपति मुरव्याधि कारीभवति। एवमधनस्यमहरूलमुस्कासधनानोमप्पाहातभिःसमुद्धरंतिदारियादुनारयति विप्रमित्युपलक्षणमत्सरा यएकमपिशायज्ञस्त्वावश्यकमेतदित्याहसिरिताना श्रीरामसरवाश्रीराम श्रीगोविदंभजाश्रीरामराम राम) )